SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 184 'प्रकृतश्लेषोदाहरणम् - • " भासते राघवे मुक्तासरःकोटी रमोदयः । समुज्वलगुणो बाढमुपकण्ठं प्रकाशयन् ॥ ' अत्र वर्णनाविषयतया मौक्तिकदारकोटीर लक्ष्यमुदययोरुभयोरपि प्राकर. णिकत्वम् । कोटीरपक्षे आमुक्तः आसरः स्थिरः इत्यर्थः । स्मायाः उदयः । हारपक्षे उपकण्ठं कण्ठसमीपे प्रकाशयन्नित्यर्थः । अप्रकृतश्लेषोदाहरणम् - 4 भूषा मुक्ताः खरारातेर्महावनविकासिभिः । धृतामृतरसोल्लासैः सुमनोनिकरैः समाः ॥ ' अत्र देवानां पुष्पाणां वाऽप्राकरणिकत्वम् । अलङ्कारराघवे 6 अनन्तमणिविख्यातं सोदयं करजृम्भितम् । कंकणं रामचन्द्रस्य भातुविम्बमिवावभौ ॥ ' इत्यादौ तु उपमैव न प्रकृताऽप्रकृतश्लेष एव इत्युक्तमेव । 2 ॥ अथ परिकरालङ्कारः ॥ अस्य विशेषणवैचित्र्यमूलस्वेन श्लेषानन्तरं बुद्धिःस्थत्वात् प्रसङ्ग एवोभयत्र सङ्गतिः । 1 'त' प्रतौ प्रकृतश्लेषोदाहरणम् इत्यनन्तरं ' भासते राघवेति ' काव्यप्रकाशकारः । वालिनं जेतुमपीशः कोऽपि तदीयं, कृशं तीरममरुते' अन्यकमपि जघन्यत्राहुः प्रत्यनीकमिति विद्याधरः इत्यसंबद्धो भागः दृश्यते । इलेषोदाहरणानि असङ्गत्यलङ्कारमध्ये कथितानि । एतत्सर्व संशोध्य अत्र समीचीनो भामः संकलितः । राजते राघवेन
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy