________________
निदर्शनालङ्कारप्रकरणम्
477 आलक्ष्यते वारिरुहामिपाति
- हंसावलीमावितकूजितेषु' || अत्र नपुरडंबरश्रियः 'हंसावलीकूजने असम्भवात् डम्बरश्रीरिति प्रतिबिम्बनं गम्यते । ___iii) क्वचिनिषेधवशादाक्षिप्तया प्राप्त्या प्रतिबिम्बकरणाक्षेपो यथा
रामेण गच्छतारण्यमुजिते हारमण्डले । न विद्यन्ने नभोदीसितारकावलिचारुता ॥
अब न विद्यते इति निषेधात् पूर्व रामदेहधास्मसमये नभोदीप्ततार. कावलिचास्तेव' चारुतेति प्रतिबिम्बकरणमाक्षिप्यते । .
काव्यप्रकाशकारेण -
'क्रिययैव स्वरूपस्वकारणयोः संवन्धावगतिरूपं 'निदर्शनान्तरमुक्तम् । तत् संभववस्तुनिमित्तप्रतिकिकरणपनिदर्शनायामेवान्तर्भवतीति न विधान्तरम् । यथा --.
"उत्तमं पदमवाप्य नितान्तं
शोभते प्रकृतिशोमनशील। उत्तमानमधिरा निकामं
___ राजते रघुपतेमणिमौलिः ॥ 'इन्द्रवज्रावृत्तम् । 'हंसावलीकूजितेषु संभवात् - न 'चारुतेति प्रतिबिम्बकरणम् – न . "स्वस्वहस्वन्वयस्कोक्तिः क्रिययैव च साऽपरा' क्रियवसलरपस्वकारणयोः संबन्धो यदवगम्यते सा, अपरा: निना।'
(काव्यप्रकाशः --१०-उल्लासः)