SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 170 इत्यादौ 'अतिव्याप्तिप्रसङ्गः । तत्र शक्तिरूपसामान्याश्रयभेदेन भिन्नत्वात् । ननु तथापि 'शक्तिद्वारेण तदैक्यं तत्रेति चेतर्हि सामान्यधर्मत्वाद्याकारेणैक्यस्य दृष्टान्तालङ्कारेऽपि सुमम्पादस्वेन "अतिव्याप्तिप्रसंग: । अत एव नेतराण्यपि लक्षणानि युक्तानि । प्रागुक्तोदाहरणादावव्याप्तिरेव । तस्मात् प्रतिवस्तूपमालक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - 'यत्र 'वाक्यग्रहणसमनन्तरमेवैक' सामान्यधर्मत्वप्रकार कसामान्यधर्मोपस्थिति विषयैकसामान्यधर्मस्य वाक्यद्वये निर्देशः सा प्रतिवस्तूपमा इति लक्षण निष्कर्षः । 'रघुप्रवीर एवैकः क्षमो राक्षसमर्दने । ' एक एव दिनाधीशः शक्तौ ध्वान्तविमर्दने || 1 प्रतिवस्तूपमायां प्रागुक्तोदाहरणादौ क्षमशक्ता दिपदोपस्थाप्यशक्तित्वाद्याकारेणैक' सामान्यधर्मत्वप्रकारकसामान्य धर्मोपस्थितिर्जायते । दृष्टान्ता लङ्कारे तु प्रमेयत्वसामान्यधर्मत्वादिपदानुपस्थाप्यत्वात् पर्यालोचनया विलम्बेन तादृशी प्रतीतिर्जायते इति न तत्रातिव्याप्तिः । तस्याः 'साधर्म्येण वैधर्म्येण च द्वैविध्यम् । 3 अव्याप्तिप्रसङ्गः - न 26 शक्तिद्वारेण तदैक्यं ' इति भागः 'न' प्रतौ लुप्तः । अतिप्रसङ्गः - आ वाक्यश्रवणसमनन्तरमेव त, न मेवैकसमान्यधर्मोपस्थिति — आ 4 8 : अलङ्कारराघवे 6 ' सामान्यधर्मत्वप्रकारक ' इति भागः 'न' प्रतौ लुप्तः । " साधर्म्यवैधम्र्म्याभ्यां द्वैविध्यम् त, न 7 "
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy