SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दीपकालकारप्रकरणम् 165 एतानि लक्षणानि निगदव्याख्यातानि । 'साधारणधर्मः कियागुणरूपः । सः वाक्यादिमध्यान्तगतत्वेन त्रिविध इति षट्प्रकार दीपकमिति बोध्यम् । न चाऽयमुपमालंकारध्वनिरेवेति वाच्यम् । 'वाच्यालंकारमुखेनैव चारुत्वसंभवे ध्वनित्वेन व्यपदेशकल्पनानौचिस्यात् ।। तत्र आदिदीपक यथाi) 'भासते मणिमिमा नक्षत्रैस्तारकापथः । ___ वसन्तः कुसुमैः फुल्लैर्मुक्ताहारै रघूत्तमः ॥' तत्र यथा मण्यादिमिः मेर्वादयः तथा होर रघूत्तमः इत्यौपम्यं गम्यते । ii) मध्यदीपकं यथा - 'भृङ्गेण कल्पवृक्षो राजति चिहेन पूर्णशीतांशुः । .. क्षीराब्धिर्मधुरिपुणा मृगमदतिलकेन रामचन्द्रोऽयम् ॥ - अत्र यथा गादिना कल्पवृक्षादिः, तथा—मृगमदतिलकेन रामचन्द्र इत्यौमम्यं गम्यते । साधारणधर्मः क्रियागुणरूपं क्रियावाक्यमिति । सः आदिमध्यान्त. गतत्वेन - आ,न "वाक्यालंकार-आ 'आर्यावृत्तम् । तल्लक्षण वृत्तरत्नाकरे --: 'लक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे जः । षष्ठोऽयं न लघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ षष्ठे द्वितीयलात्परके न्ले मुखलाच्च स यतिपदनियमः । चरमेऽर्षे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ इति ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy