________________
विचित्रालंकारप्रकरणम्
8
तथा च विपरीत फलजनकतावच्छेदकं किञ्चिदस्ति वा न वा । नान्त्यः । तदभावे जनकत्वस्यैव 'दुर्ब्रहत्वेन अज्ञानासिद्धिप्रसंगात् । नाद्यः । तस्य दुर्वत्वात् । न च प्रयत्नत्वापर ' पर्यायमुत्साहत्वमेव तज्जनकताव - च्छेदकमिति वाच्यम् । तस्य विपरीतफलजनकप्रयत्ने असत्वेन अतिरिक्तवृत्तितया तदनवच्छेदकत्वात् । न च तदतिरिक्तमनुगतमवच्छेदकं किञ्चि - दस्ति । न चाननुगतान्येव अवच्छेदकानि भवन्तीति शंक्यम् । तेषा - मनन्तत्वेन दुर्ब्रहत्वात् उक्तदोषतादवस्थ्यात् । अतो नेदं लक्षणत्रयं युक्तम् । एतेन ग्रन्थान्तरोक्तलक्षणान्यपि दूषितानि बोध्यानि । तस्मात् विचित्रालंकारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते -
'' तत्र सर्वत्र स्वविपरीत फलजनकः प्रयत्नो विचित्रम् '
८
इति लक्षणार्थः ।
'स्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगि विपरीतफलकप्रयत्नो विचि त्रालंकार:' इति लक्षणनिष्कर्षः । स्वव्यतिरेक प्रयुक्तत्वं नाम -
'खव्यतिरेकसत्ताधीन सत्ताकत्वं प्रतियोगितावच्छेदकं प्रतिकुलप्रयत्नत्वम् ' इति न कोऽपि दोषः । उदाहरणम्
2
4
'बबन्ध भवतः कण्ठे पीतरत्नाकरो मुनिः । "मणिराजिमतिप्रीत्या रामचन्द्र विमुक्तये ||
1
अत्र स्वविपरीत - आ
दुर्घत्वे - आ
पर्यायोत्साह त्वमेव
आ
" तस्याविपरीत फलजनकप्रयत्नोऽपि सत्वेन अतिरिक्तवृत्तितया - तन
6
-
161
3
* दुर्निर्वचत्वात् - न
--
• तेषामसत्वेन दुर्गइत्वात् - आ
6
7
स्वसत्ताधीनसत्तात्वं
ส
8
मणिराजमतिप्रीत्या-त