________________
160
मलंकारराघवे निष्कर्षः । अत्र अवच्छेदकोपकारविशेषणद्वयेन न पूर्वोक्तदोषप्रसक्तिरिति ध्येयम् । उदाहरणम् --
'राम रत्नमयदिव्यभूषणै
भूषितोऽसि मुकुटाङ्गदादिभिः । सर्वलोकरमणीयमूर्तिना
भूषणानि भवता विभूषिरे' ॥ अत्र रामतदीयभूषणानाम् अन्योन्यालंकार्यालंकारकत्वम् ।
|| अथ विचित्रालङ्कारः॥ । अस्यापि विरोधमूलम्वेन पेटिकायां संगतिः । विरोधमूलालंकारेषु पारिशेष्यादस्यावान्तरसंगतिः। ननु -- 'स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्'
इत्यलङ्कारसर्वस्वकारः । 'विचित्रं तत्प्रयत्नो यो विपरीत फलाप्तये'
इति साहित्यचिन्तामणिकारः । 'विचित्रं स्वविरुद्धस्य फलावाप्त्यर्थमुद्यमः'
. इति विद्यानाथः ।
1 रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ ' इति तल्लक्षणं
वृत्तरत्नाकरे । 'विरोधमूलत्वपेटिकायां - न 'फलाय तु इति - आ