SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 154 अलंकार राधये इत्यादौ तमःप्रभृति वस्तुतो राज्यादिकं प्रति कार्यम् । तथापि राज्यादिगतकारणतानिरूपित कार्यताश्रयत्वेन बुद्धिःस्थं भयत्येव । विश्वजनीन बुद्धेरपनेतुमशक्यत्वादिति नासम्भवः । मात्रपदेन विनोक्तावतिव्याप्तिनिरासः । तत्र रम्यत्वारम्यत्वान्यतरपर्यवसाय्यस्तित्वस्यैवोपनिबन्धादिति न कोऽपि दोषः । 1 उदाहरणम् 8 - विद्या मखादिरहित त्रिदिवादयोऽपि ॥ अत्र आर्जनादिकारणं विना 'धनादिमत्वमुपनिबद्धम् । तत्र रामचन्द्रकृपादृष्टिरूपकारणमस्त्येव । 4 रामस्य यस्सकटकं चरणारविन्दं 'भक्तो हृदि स्मरति तस्य रघूत्तमस्य । ॥ अथ असङ्गत्यलङ्कारः ॥ अस्य विरोधमूलत्वेन पेटिकासङ्गति: । 'कालविरोधमूलविभावनानन्तरं देश मूलविरोधनिबन्धना सङ्गतिनिरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - — मिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र, ख्यातिस्सा स्यादसङ्गतिः || सिद्धयन्त्यनार्जनधनान्युपदेशहीन. इति काव्यप्रकाशकारः । अत्र स्वर्लोकादेः प्रसिद्धयज्ञादिकारणाभावो निरतिशय सुखजनकत्वेनोपनिबद्धः । (एकावल्यां- विभावनालंकारोदाहरणम् उन्मेषः - ८) मात्रपदेनोक्तविनोक्तौ – त - 2 भक्त्या हृदि - न वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तभजाजगौ गः' इति तल्लक्षणं वृचरत्नाकरे | धनादीनामस्तित्वमुपनिबद्धम् - न देशमूलविभावनानन्तरं - न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy