________________
154
अलंकार राधये
इत्यादौ तमःप्रभृति वस्तुतो राज्यादिकं प्रति कार्यम् । तथापि राज्यादिगतकारणतानिरूपित कार्यताश्रयत्वेन बुद्धिःस्थं भयत्येव । विश्वजनीन बुद्धेरपनेतुमशक्यत्वादिति नासम्भवः । मात्रपदेन विनोक्तावतिव्याप्तिनिरासः । तत्र रम्यत्वारम्यत्वान्यतरपर्यवसाय्यस्तित्वस्यैवोपनिबन्धादिति न कोऽपि दोषः ।
1
उदाहरणम्
8
-
विद्या मखादिरहित त्रिदिवादयोऽपि ॥
अत्र आर्जनादिकारणं विना 'धनादिमत्वमुपनिबद्धम् । तत्र रामचन्द्रकृपादृष्टिरूपकारणमस्त्येव ।
4
रामस्य यस्सकटकं चरणारविन्दं 'भक्तो हृदि स्मरति तस्य रघूत्तमस्य ।
॥ अथ असङ्गत्यलङ्कारः ॥
अस्य विरोधमूलत्वेन पेटिकासङ्गति: । 'कालविरोधमूलविभावनानन्तरं देश मूलविरोधनिबन्धना सङ्गतिनिरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - — मिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र, ख्यातिस्सा स्यादसङ्गतिः ||
सिद्धयन्त्यनार्जनधनान्युपदेशहीन.
इति काव्यप्रकाशकारः ।
अत्र स्वर्लोकादेः प्रसिद्धयज्ञादिकारणाभावो निरतिशय सुखजनकत्वेनोपनिबद्धः । (एकावल्यां- विभावनालंकारोदाहरणम् उन्मेषः - ८)
मात्रपदेनोक्तविनोक्तौ – त
-
2
भक्त्या हृदि - न
वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तभजाजगौ गः' इति
तल्लक्षणं वृचरत्नाकरे |
धनादीनामस्तित्वमुपनिबद्धम् - न देशमूलविभावनानन्तरं - न