SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ समालङ्कारप्रकरणम् 149 'तद्विपर्यस्समम्' इत्यलङ्कारसर्वस्वकारः । 'अस्य प्रथमभिदायाः सममिति कविभिर्विपर्यये कथितम्' इति विद्याधरः । 'योग्ययोर्यदि संबन्धो यत्र स्यात् तत्समम्' इति साहित्यचिन्तामणिकारः । ‘सा समालंकृतियोंगो वस्तुनोरनुरूपयोः' इति विद्यानाथः । नैतानि लक्षणानि युक्तानि । सहोक्तलकारे अतिव्याप्तेः । तत्र सहार्थेनान्वयस्य अनुरूपसंघटनारूपत्वात् । अन्यथा तस्य कल्पितौपम्य पर्यन्तत्वं न स्यात् । तनु तत्र सहार्थेनान्वितस्येतरस्य च प्राधान्याप्राधान्याभ्यामानुरूप्यं नास्तीति चेत्, तर्हि, तादृशानुरूप्याभावप्रसङ्गात् । तस्मात् समालङ्कारलक्षणं दुर्निर्वचमिति चेत् उच्यते - ''अनतिशयोक्तिमूलत्वे सत्यनुरूपघटनम्, अनौपम्यपर्यन्तत्वे सत्यनुरूपघटनं वा' समालंकार इति लक्षण. निष्कर्षः । उदाहरणम् - 'श्रीराममुद्रे सहचारिणी मां विचिन्वती दूरमुपागतासि । 'तवैव योग्या खलु माननीये मत्प्राणनाथांगुलिवासकेलिः ॥ अत्र जनकात्मजारामांगुळीयकयोस्सरूपयोयेगिः । 1 'अनतिशयोक्तिमूलत्वे सत्यनुरूपघटनम् ' अनौपम्य इति भागः • 'आ' प्रतौ लुप्त। तथैव-आ। ' 'मत्प्राणनाथाय च मां निवेदय' इति 'आ' प्रतौ चतुर्थपादः दृश्यते । 'उपजातिवृत्तमिदं पद्यम् - अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ।। इति वृत्तरत्नाकरे. उपजातिवृत्तलक्षणम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy