SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 148 मलछारराघवे ii) द्वितीयं यथा - पण वितन्वन् भवती जिगीषया पराजितो देवनलीलया मयां । विवर्णवक्त्रोऽजनि राघवः पुरा तदा गृहीता भवसि स्म मुद्रिके' । अत्र विजिगीषा रामस्य जयानुत्पत्य पराजय एवोपनिबध्यते । ii) तृतीयं यथा - पतिव्रताया मम राममुद्रे रक्षोपहारं विधिनार्पितायाः । प्राप्तिः किमिष्टा वद राघवस्य त्वमिङ्गितज्ञासि तदन्तिकस्था ॥ अत्र पतिव्रताया रक्षोपहारत्वकथनाद्विरूपयोः घटनम् । ॥ अथ समालङ्कारः ॥ विषमवैधय॒ण बुद्धिःस्थत्वात् 'समालकारनिरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'समं योग्यतया योगो यदि संभावितः क्वचिद्' इति काव्यप्रकाशकारः । वंशस्थवृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति वृत्तरत्नाकरे तल्लक्षणम् । 'उपजातिवृत्तम् । समालङ्कारनिरूपणमित्यस्य प्रासङ्गिकसङ्गतिः-त,न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy