________________
विषमालंकारप्रकरणम्
लङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते -
'विरुद्धकार्योत्पत्तिरूपत्वानर्थोत्पत्तिरूपत्वाधिकरणत्वे विरूपघटनारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणं विषमालंकार' इति लक्षणनिष्कर्षः ।
अत्र विरूपघटना रूपविषमालङ्कारे विशेष्यसत्वेऽपि सत्यन्तविशेषणासत्वाल्लक्षणानुगतिः । विरुद्ध कार्योत्पत्यनर्थोत्पत्तिरूपयोर्विषमालंकारयोः विशेषगतः तद्रूपत्वसत्वेऽपि विशेष्याभावाल्लक्षणानुगतिः । न चोभयाभावप्रयुक्तविशिष्टाभावादितरालंकारेष्वतिव्याप्तिः । एतद्विशेषणविशेष्योभयाभावानधिकरणमित्यनेन तद्व्यावृत्तिरिति निर्मलम् |
―
निबध्यते ।
त्रिविधः ।
यत्र 'कारणाद्विरुद्ध कार्योत्पत्तिः तदेकं विषमम् । स्वारसिककार्या नुत्पत्तौ अनर्थोत्पत्तिः द्वितीयं विषमम् । विसदृशयोर्वस्तुनोः सङ्घटनं तृतीयं विषमम् ।
i ) तत्राद्यं यथा सुवर्णसन्मणिबन्धरम्ये
त्वं राममुद्रेऽवसि मां भवत्याः ।
147
शरत्प्रसन्नेन्दुसितामुदीतां
सति
' कारणात्कार्योत्पत्तिः - आ
2
गायन्ति ते यक्षरा 'गुणाळिम् ॥
अत्र मणिमयसुवर्णमुद्रिकायाः 'धवलगुणावळीरूप विरुद्ध कार्योत्पत्ति
·
स्वामीष्ट कार्योत्पत्तिर्द्वितीयं विषमम् - आ
* उपजातिवृत्तमिदम् ।
46 धवलगुणावळीरूप' इत्यत्र 'धवल' इति शब्दः 'आ' प्रतौ नास्ति ।