SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 144 अलङ्कारराघने ममितम् । नाद्यः । असम्भवप्रसंगात् । न द्वितीयः । परस्पराव्याप्तेः । न त्रियान्यतर एव सामान्यलक्षणमिति वाच्यम् । अन्यतरशब्दार्थानिर्वचनात् । नापि द्वितीयः । सामान्यलक्षणान्तरानिर्वचनादप्राप्तकालत्वप्रसंगात् । तस्मान्नैवं विशेषालङ्कारलक्षणमिति चेत् अत्रोच्यते मुक्तम् । शक्यवस्तुकरणरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणं विशेषालंकार लक्षणम्' इति लक्षणनिष्कर्ष: । अत्र अशक्य करणरूपविशेषालङ्कारे विशेष्यसत्वेऽपि सत्यन्त विशेषणाभावालक्षणानुगतिः । 'आधाररहिताधेयरूपत्वान्नैक गोचरैकरूपविशेषालंकारयोः 'विशेषणसत्वेऽपि तदितररूपत्वाभावालक्षणानुगतिः सुकरा । विशेषणविशेष्योभयाभावानधिकरणमित्यनेन इतरालंकारव्यावृत्तिरिति बोध्यम् । i ) तत्राधार रहिताधेय निर्देशो यथा - 'मद्भाग्यतः पूर्वमुपेक्षिता त्वं कठोरया केकयराजपुत्र्या । रामाद्गुळी नित्यग्रहापि मुद्रे प्राप्ता कथं 'राक्षसराजधानीम् || ' अत्र रामांगुळीरूपाधारं विनाऽपि राममुद्रिकायाः लंकायामवस्थान 1 2 4 — आधाररहिताघेयरूपत्वा' बैकगोचरैकरूपत्वाधिकरणत्वे सत्य 6 3 ' आधाररहिताधेयान्नैकतन 5 - तस्माद विशेषा - आ न्नेकरूपत्वान्नैकगोचरैक न - विशेषणसत्वेऽपि तदितर' इति भागः 'आ' प्रतौ लुप्तः । उपजातिवृत्तम् । प्रथमतृतीयचतुर्थपादेषु इन्द्रवज्रावृत्तलक्षण, द्वितीयपादे तु उपेन्द्रवज्रावृत्तलक्षणं उभयोर्मेलनात् उपजातिवृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy