________________
विशेषालद्वारप्रकरणम्
143 कार्यमवेक्ष्य प्रवर्तते । कार्यमपि आधारसापेक्षमित्याधारमवेक्ष्य प्रवर्तमानविशेषालङ्कारनिरूपणमुचितमित्यवान्तरसंगतिः । विशेषालंकारो निरूप्यते ।
ननु - 'विना प्रसिद्धमाधारम् आधेयस्य व्यवस्थितिः । एकात्मा युगपवृत्तिरेकस्यानेकगोचरा ||' अन्यत् प्रकुर्वतः कार्यमशक्यस्याऽन्यवस्तुनः । तथैवकरणं चेति विशेषविविधः स्मृतः ॥
: इति काव्यप्रकाशकारः । 'अनाधारमाधेयमेकमनेकगोचरम् । अशक्यवस्त्वन्तरकरणं विशेषः ॥'
....... इत्यलहारसर्वस्वकारः । आधारेण विनाषेपमनेकत्रैकमेकपा । अशक्यान्तरस्य कृतिः स विशेषस्त्रिया मतः ॥
इति साहित्यचिन्तामणिकारः । 'आधेयमनधिकरणं युगपद्ययेकमप्यनेकत्र । यदसंभावितवस्त्वन्तरकरणं च त्रिधा विशेषोऽसाविति ।।
इति विद्याधरः । 'आधाररहिताधेयमेकं चानेकगोचरम् ।
अशक्यवस्तुकरण विशेषालंकृतिविधा || इति विद्यानाथः ।
'तत्र सर्वत्र वक्तव्यम् । किं सामान्य लक्षणम् अभिप्रेत, किंवा विशेषलक्षणानि । आयेऽपि मिळितमेकं लक्षणं किं वा सामान्य लक्षणत्रय
'तत्र सर्वत्र वाच्यं किं-आ .
लक्षणमभिप्रेतम्-आ . . .
. . . .