SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 142 गुणस्य गुणेन सह विरोधो यथा - विराजेते महानील' माणिक्यपरिकीलितौ । वलयौ रामचन्द्रस्य सदोषावपि निर्मलौ ॥ • अत्र सदोषावपि निर्मलाविति गुणयोर्विरोधः । गुणस्य द्रव्येण सह विरोधो यथा 'वक्षःस्थले दशास्यारेः मुक्ताहारलतोज्वला । शरच्चन्द्रांशुशुभ्रापि राजते सर्वमङ्गळा || अत्र शुभ्रापि सर्वमंगळेति गुणद्रव्ययोः विरोधः । द्रव्यस्य द्रव्येण सह विरोधो यथा - " ' रामस्य कुण्डलाकारमकरौ गण्डमण्डनौ । शिवावप्यन्युतौ नित्यं रेजाते श्रवणान्तयोः || 3 अत्र शिवावप्यच्युताविति द्रव्ययोर्विरोधः । अयं च अश्लषेणाऽपि भवति 4 - ―― ॥ अथ विशेषालङ्कारः || विरोधालङ्कारनिरूपणानन्तरं विरोधगर्भालङ्कारनिरूपणप्रस्तावः । 'तत्र परापेक्षया भेदत्रयवत्वेन विशेषविषययोर्निरूपणे प्राप्ते तत्रापि विषयः 'रामस्य भूषणानीह सर्वानन्दकराण्यपि । 'मणीमयानि कुर्वन्ति तमसा सर्वथाभयम् ॥ - अलङ्ककारराघवे 1 i) माणिक्य धवलोदितौ - आ ii) माणिक्यदळकीलितौ-न गुणमयानि - आ सर्वदा भयम् त तत्रेतरापेक्षयात
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy