________________
142
गुणस्य गुणेन सह विरोधो यथा - विराजेते महानील' माणिक्यपरिकीलितौ । वलयौ रामचन्द्रस्य सदोषावपि निर्मलौ ॥
• अत्र सदोषावपि निर्मलाविति गुणयोर्विरोधः । गुणस्य द्रव्येण सह विरोधो यथा
'वक्षःस्थले दशास्यारेः मुक्ताहारलतोज्वला । शरच्चन्द्रांशुशुभ्रापि राजते सर्वमङ्गळा || अत्र शुभ्रापि सर्वमंगळेति गुणद्रव्ययोः विरोधः । द्रव्यस्य द्रव्येण सह विरोधो यथा -
"
' रामस्य कुण्डलाकारमकरौ गण्डमण्डनौ । शिवावप्यन्युतौ नित्यं रेजाते श्रवणान्तयोः ||
3
अत्र शिवावप्यच्युताविति द्रव्ययोर्विरोधः ।
अयं च अश्लषेणाऽपि भवति
4
-
――
॥ अथ विशेषालङ्कारः ||
विरोधालङ्कारनिरूपणानन्तरं विरोधगर्भालङ्कारनिरूपणप्रस्तावः । 'तत्र
परापेक्षया भेदत्रयवत्वेन विशेषविषययोर्निरूपणे प्राप्ते तत्रापि विषयः
'रामस्य भूषणानीह सर्वानन्दकराण्यपि । 'मणीमयानि कुर्वन्ति तमसा सर्वथाभयम् ॥
-
अलङ्ककारराघवे
1
i) माणिक्य धवलोदितौ - आ ii) माणिक्यदळकीलितौ-न
गुणमयानि - आ
सर्वदा भयम्
त
तत्रेतरापेक्षयात