________________
बिरोधालङ्कारप्रकरणम्
जातेः गुणद्रव्याभ्यां विरोधो यथा
1
रत्नाकरोऽपि निर्वेल विभवः परिजृम्भते । हंसको रामचन्द्रस्य पानकोऽपि प्रभाकरः ॥
पाव कोऽपि प्रभाकर इति जातिद्रव्ययोः विरोधः ।
क्रियायाः क्रियया सह विरोधो यथा आपादयन् दिग्वलये प्रकाश
8
अत्र रत्नाकरोऽपि निर्वेलविभवः इति जातिगुणयोः विरोधः ।
अपां प्रकाशमप्यातनोतीत्याभासता विरोधस्य ।
-
किरीटरोचिर्विभवः खरारेः ।
सिंहासनाग्रे वसतः समन्तात् 'अप्यप्प्रकाशं भृशमातनोति ॥
अत्र प्रकाशापादनक्रियायाः अप्रकाशकरणक्रियया सह विरोध: |
क्रियायाः गुणद्रव्याभ्यां सह विरोधो यथा
जगच्चक्षुः पिधायाsपि 'सदानन्दमयं दृशाम् । रामकोटीरधामेदम् अनन्तमपि चालम् ||
* तत्र चक्षुः पिधानक्रियाया हगानन्दमयत्वगुणेन सह विरोध: । तथा नन्तमपि चञ्चलमिति द्रव्यस्य चाञ्चल्यक्रियया सह विरोधः ।
सान्द्रानन्दमयं न
-
141
"
अप्यप्रकाशम् - इत्यत्र अपि अप्रकाशम् इति, एकधा विभागः । तदा अप्रकाशमप्यातनोति इत्यनेन विरोधः अपि + अपूप्रकाश इत्यन्यो विभागः । अपां प्रकाशं अध्प्रकाशमिति समासः । तदा अप्प्रकाशमपि आतनोतीत्यनेन विरोधपरिहारः । उपजातिवृत्तम् ।
8
अत्र—न