SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ बिरोधालङ्कारप्रकरणम् जातेः गुणद्रव्याभ्यां विरोधो यथा 1 रत्नाकरोऽपि निर्वेल विभवः परिजृम्भते । हंसको रामचन्द्रस्य पानकोऽपि प्रभाकरः ॥ पाव कोऽपि प्रभाकर इति जातिद्रव्ययोः विरोधः । क्रियायाः क्रियया सह विरोधो यथा आपादयन् दिग्वलये प्रकाश 8 अत्र रत्नाकरोऽपि निर्वेलविभवः इति जातिगुणयोः विरोधः । अपां प्रकाशमप्यातनोतीत्याभासता विरोधस्य । - किरीटरोचिर्विभवः खरारेः । सिंहासनाग्रे वसतः समन्तात् 'अप्यप्प्रकाशं भृशमातनोति ॥ अत्र प्रकाशापादनक्रियायाः अप्रकाशकरणक्रियया सह विरोध: | क्रियायाः गुणद्रव्याभ्यां सह विरोधो यथा जगच्चक्षुः पिधायाsपि 'सदानन्दमयं दृशाम् । रामकोटीरधामेदम् अनन्तमपि चालम् || * तत्र चक्षुः पिधानक्रियाया हगानन्दमयत्वगुणेन सह विरोध: । तथा नन्तमपि चञ्चलमिति द्रव्यस्य चाञ्चल्यक्रियया सह विरोधः । सान्द्रानन्दमयं न - 141 " अप्यप्रकाशम् - इत्यत्र अपि अप्रकाशम् इति, एकधा विभागः । तदा अप्रकाशमप्यातनोति इत्यनेन विरोधः अपि + अपूप्रकाश इत्यन्यो विभागः । अपां प्रकाशं अध्प्रकाशमिति समासः । तदा अप्प्रकाशमपि आतनोतीत्यनेन विरोधपरिहारः । उपजातिवृत्तम् । 8 अत्र—न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy