SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विशेषालङ्कारप्रकरणम् 145 ii) एकस्यानेकगोचरत्वं यथा - 'भक्या भावयितारो राम पश्यन्ति 'दिव्यभूषाढ्यम् । पार्थे पुरश्च पश्चाद्धृदये च जले च दिक्षु गगने च ॥' अत्र एकस्यैव रामस्य अनेकगोचरत्वमुक्तम् । ii) अशक्यकरणं यथा - श्रीरामचन्द्रस्य शिरकिरीट माणिक्यरत्नस्य मयूखजालम् । सीमाद्रिपाश्चात्यतमस्समूह बिभेद सौरातपदुर्निवारम् || अत्र रामकिरीरमणितेजसश्चक्रवाळशैलपाश्चात्यतमोमेदनमशक्यकरणम् । ॥ अथ विषमालङ्कारः ।। 'अस्य विरोधमूलत्वात् 'पेटिकासङ्गतिः। भेदत्रयवत्त्वेन परिशेषात् विशेषानन्तर्यम् इत्यवान्तरसंगतिः। 'दिव्यभूषणाढ्याः-त * श्रीरामचन्द्रस्य शिरःप्रकाशकिरीटमाणिक्यमयूखजालम् । सीमाद्रिपाश्चात्यतमस्समूहं बिभेद सौरातपदुर्निवारम् ॥-न उपजातिवृत्तमिदम् । 'अत्र-न 'पेटिकयोस्संगतिः-आ ..
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy