SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 138 पेटिकायां बुभुत्सितत्वेन निरूपणमिति पेटिकयोस्सङ्गतिः । ॥ अथ विरोधपेटिका | उक्त पेटिकानन्तरं तदन्तर्गत विशेषोत्त्यादेः विरोधगर्भत्वात् विरोध 0 1 - ॥ अथ विरोधालङ्कारः ॥ तत्र प्रथमं विरोधालङ्कारः । अस्य बहुभेदवत्वेन तथा निरूपणमुचितमिति अवान्तरसंगतिः । ननु अलङ्कारराघ 'विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः ' इति काव्यप्रकाशकारः । ' विरुद्धाभासत्वं विरोध ' इत्यलङ्कार सर्वस्वकारः । 4 * स्फुरति विरोधाभासे भवति विरोधाभिधो दशधाः 4 ' अर्थानामविरोधेऽपि विरुद्धत्वावभासनम् । यत्रापि स विरोधस्याद्दशधा यः प्रकीर्तितः ॥ ' " इति विद्याधरः । इति साहित्यचिन्तामणिकारः । ' आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति विद्यानाथः । नैतानि लक्षणानि युज्यन्ते । ' दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीः ताः स्तुवे वामलोचनाः ॥ ' इति व्याघातालङ्कारे 'तिव्याप्तेः । तत्र हि दग्धत्वतज्जीवितत्त्वयोः परस्परविरोधः प्रतीयते । न च कर्त्रन्तरेण अन्यथाकरणपर्यवसानेनाभासी भवति । अतिव्याप्तिः - आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy