________________
138
पेटिकायां बुभुत्सितत्वेन निरूपणमिति पेटिकयोस्सङ्गतिः ।
॥ अथ विरोधपेटिका |
उक्त पेटिकानन्तरं तदन्तर्गत विशेषोत्त्यादेः विरोधगर्भत्वात् विरोध
0
1
-
॥ अथ विरोधालङ्कारः ॥
तत्र प्रथमं विरोधालङ्कारः । अस्य बहुभेदवत्वेन तथा निरूपणमुचितमिति अवान्तरसंगतिः । ननु
अलङ्कारराघ
'विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः '
इति काव्यप्रकाशकारः ।
' विरुद्धाभासत्वं विरोध ' इत्यलङ्कार सर्वस्वकारः ।
4
* स्फुरति विरोधाभासे भवति विरोधाभिधो दशधाः
4
' अर्थानामविरोधेऽपि विरुद्धत्वावभासनम् ।
यत्रापि स विरोधस्याद्दशधा यः प्रकीर्तितः ॥ '
"
इति विद्याधरः ।
इति साहित्यचिन्तामणिकारः ।
' आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति विद्यानाथः । नैतानि लक्षणानि युज्यन्ते ।
' दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीः ताः स्तुवे वामलोचनाः ॥ '
इति व्याघातालङ्कारे 'तिव्याप्तेः । तत्र हि दग्धत्वतज्जीवितत्त्वयोः परस्परविरोधः प्रतीयते । न च कर्त्रन्तरेण अन्यथाकरणपर्यवसानेनाभासी भवति ।
अतिव्याप्तिः - आ