SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ विशेषोत्क्त्यलङ्कारप्रकरणम् उदाहरणम् ' ध्यायन् जनो रामचन्द्रं दिव्याभरणभूषितम् । संसारे वर्तमानोऽपि न केशरुपलिप्यते ॥ ' अत्र संसाररूप क्लेशकारिणि विद्यमानेऽपि क्लेशानुत्पत्तिरुप' निबद्धा । सङ्गतिः । 1 ॥ अथ पर्यायोक्तम् || स्वभावोऽन्योक्तिप्रस्तावे 'परिशेषात् पर्यायोक्तनिरूपणमुचितमित्यवान्तर ननु ' पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ' 2 -- इति काव्यप्रकाशकारः । ' गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् ' इत्यलंकार सर्वस्वकारः । 'यत्र व्यासतो हेतोः कार्याभिधानभङ्गीमिः । स्यादभिधानं सुधियः पर्यायोक्तं विदुस्तदिदम् | ' निबन्धना आ विशेषात् - आ 8 ! 'न' प्रतौ भङ्गयन्तर इति' इत्यस्ति । 'भंग्यन्तरं यदि इति शोधितः । इति विद्याधरः । ' पर्यायोक्तं तु गम्यस्य वचो (भङ्गयन्तरं यदि) । ' इति साहित्यचिन्तामणिकारः । ' कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् । प्रस्तुतत्वेन संबद्धं तत्पर्यायोक्तमुच्यते ॥ इति विद्यानाथः । 13$
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy