________________
विशेषोत्क्त्यलङ्कारप्रकरणम्
उदाहरणम्
' ध्यायन् जनो रामचन्द्रं दिव्याभरणभूषितम् । संसारे वर्तमानोऽपि न केशरुपलिप्यते ॥ '
अत्र संसाररूप क्लेशकारिणि विद्यमानेऽपि क्लेशानुत्पत्तिरुप' निबद्धा ।
सङ्गतिः ।
1
॥ अथ पर्यायोक्तम् || स्वभावोऽन्योक्तिप्रस्तावे 'परिशेषात् पर्यायोक्तनिरूपणमुचितमित्यवान्तर
ननु
' पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः '
2
--
इति काव्यप्रकाशकारः ।
' गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् '
इत्यलंकार सर्वस्वकारः । 'यत्र व्यासतो हेतोः कार्याभिधानभङ्गीमिः । स्यादभिधानं सुधियः पर्यायोक्तं विदुस्तदिदम् | '
निबन्धना आ
विशेषात् - आ
8
!
'न' प्रतौ भङ्गयन्तर इति' इत्यस्ति । 'भंग्यन्तरं यदि इति शोधितः ।
इति विद्याधरः ।
' पर्यायोक्तं तु गम्यस्य वचो (भङ्गयन्तरं यदि) । ' इति साहित्यचिन्तामणिकारः । ' कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् । प्रस्तुतत्वेन संबद्धं तत्पर्यायोक्तमुच्यते ॥ इति विद्यानाथः ।
13$