________________
ragणालंकारप्रकरणम्
' कारणे सति तद्रूपाननुकारत्वमतद्गुणः
इति साहित्यचिन्तामणिकारः ।
'सति हेतौ अतद्रूपस्वीकारस्यातद्गुणः' इति विद्यानाथः । तान्येतानि लक्षणानि न युक्तानि । सति कारणे तद्रूपस्वीकाररूपकार्याभावस्य 'विशेषोक्तिविशेषप्रसङ्गात् । तस्याः कारणसाकल्ये सत्यपि कार्यानुत्पत्तिरूपत्वादिति चेदत्रोच्यते
1
B
-
'सति हेतावन्यगुणस्वीकारत्वावच्छिन्नान्यगुणस्वीकाराऽभावोऽतद्गुण: ' न चाऽयं विशेषोक्तिविशेषः । तस्याः सति कारणसाकल्ये कार्यत्वावच्छिन्न कार्यप्रतियोगिका भावरूपत्वात् ।
उदाहरणम्
8
आलोकयध्वं दशकण्ठवैरि
"
भुजाङ्गदस्या मणयस्समस्ताः ।
समुज्वलान्योन्यरुचिप्रसाराः
॥ अथ विशेषोत्त्यलङ्ककारः ॥
कारणे सति अतद्रूपस्वीकाररूपातद्गुणानन्तरं कारणे सत्यपि कार्यानुपपत्तिरूपविशेषोक्तेः बुद्धिः स्थित्वात् तन्निरूपणमुचितमित्यवान्तरसङ्गतिः । उक्तित्वादुक्तिपेटिकायां सङ्गतिः ।
133
प्रच्छन्नरूपातिशया भवन्ति ॥
विशेषोक्तिविशेषत्वप्रसंगात् - न
कार्यारूपत्वात् - आ
उपजातिवृत्तम् ।