SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ragणालंकारप्रकरणम् ' कारणे सति तद्रूपाननुकारत्वमतद्गुणः इति साहित्यचिन्तामणिकारः । 'सति हेतौ अतद्रूपस्वीकारस्यातद्गुणः' इति विद्यानाथः । तान्येतानि लक्षणानि न युक्तानि । सति कारणे तद्रूपस्वीकाररूपकार्याभावस्य 'विशेषोक्तिविशेषप्रसङ्गात् । तस्याः कारणसाकल्ये सत्यपि कार्यानुत्पत्तिरूपत्वादिति चेदत्रोच्यते 1 B - 'सति हेतावन्यगुणस्वीकारत्वावच्छिन्नान्यगुणस्वीकाराऽभावोऽतद्गुण: ' न चाऽयं विशेषोक्तिविशेषः । तस्याः सति कारणसाकल्ये कार्यत्वावच्छिन्न कार्यप्रतियोगिका भावरूपत्वात् । उदाहरणम् 8 आलोकयध्वं दशकण्ठवैरि " भुजाङ्गदस्या मणयस्समस्ताः । समुज्वलान्योन्यरुचिप्रसाराः ॥ अथ विशेषोत्त्यलङ्ककारः ॥ कारणे सति अतद्रूपस्वीकाररूपातद्गुणानन्तरं कारणे सत्यपि कार्यानुपपत्तिरूपविशेषोक्तेः बुद्धिः स्थित्वात् तन्निरूपणमुचितमित्यवान्तरसङ्गतिः । उक्तित्वादुक्तिपेटिकायां सङ्गतिः । 133 प्रच्छन्नरूपातिशया भवन्ति ॥ विशेषोक्तिविशेषत्वप्रसंगात् - न कार्यारूपत्वात् - आ उपजातिवृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy