SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 132 मलककारराघवे 'अन्योत्कृष्टगुणाहृतिसमयावच्छदेन 'पूर्ववदप्रतीयमानस्वगुणत्वे सत्यन्योत्कृष्टगुणाहतिः तद्गुणालङ्कारः' इति लक्षणनिष्कर्षः । .. अत्र न पूर्वोक्ताव्याप्तिः । अवच्छेदान्तेन तन्निवृत्तेः । नापि प्रागुक्तातिव्याप्तिः । सत्यन्तेन तन्निवृत्तः । तत्र स्वगुणस्य पूर्ववत्प्रतीयमानत्वात् । अतो न किंचिदनुपपन्नम्। उदाहरणम् - समावृता रामविभूषणस्था नानामणीनां विविधैर्मयूखैः। निसर्गनीलाकृति रम्रपंक्तिः विचित्रवर्णाऽजनि सद्य 'एव || ॥ अथ अतद्गुणालङ्कारः ॥ 'तद्गुणप्रतिपक्षतः अतद्गुणनिरूपणमुचितमिति पूर्ववदस्यापि प्रसक्तानुप्रसक्तिरेव सङ्गतिः । ननु - ' तद्रूपाननुहारश्चेत् अस्य तत्स्यादतद्गुणः' इति काव्यप्रकाशकारः । 'सति हेतौ तद्गुणानुहारोऽतद्गुणः' इत्यलंकारसर्वस्वकारः । ' 'सति हेतौ तद्रूपाननुहारोऽतद्गुणः कथितः' इत्येकावळीकारः । 'पूर्ववदन्यप्रतीयमानस्वगुणत्वे-आ 'रममित्तिः-त 'उपजातिवृत्तम् । 'तद्गुणप्रतिपक्ष्यतद्गुणमुचितमिति - आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy