________________
132
मलककारराघवे
'अन्योत्कृष्टगुणाहृतिसमयावच्छदेन 'पूर्ववदप्रतीयमानस्वगुणत्वे सत्यन्योत्कृष्टगुणाहतिः तद्गुणालङ्कारः' इति लक्षणनिष्कर्षः । .. अत्र न पूर्वोक्ताव्याप्तिः । अवच्छेदान्तेन तन्निवृत्तेः । नापि प्रागुक्तातिव्याप्तिः । सत्यन्तेन तन्निवृत्तः । तत्र स्वगुणस्य पूर्ववत्प्रतीयमानत्वात् । अतो न किंचिदनुपपन्नम्। उदाहरणम् -
समावृता रामविभूषणस्था
नानामणीनां विविधैर्मयूखैः। निसर्गनीलाकृति रम्रपंक्तिः
विचित्रवर्णाऽजनि सद्य 'एव ||
॥ अथ अतद्गुणालङ्कारः ॥ 'तद्गुणप्रतिपक्षतः अतद्गुणनिरूपणमुचितमिति पूर्ववदस्यापि प्रसक्तानुप्रसक्तिरेव सङ्गतिः । ननु - ' तद्रूपाननुहारश्चेत् अस्य तत्स्यादतद्गुणः'
इति काव्यप्रकाशकारः । 'सति हेतौ तद्गुणानुहारोऽतद्गुणः' इत्यलंकारसर्वस्वकारः । ' 'सति हेतौ तद्रूपाननुहारोऽतद्गुणः कथितः'
इत्येकावळीकारः । 'पूर्ववदन्यप्रतीयमानस्वगुणत्वे-आ 'रममित्तिः-त 'उपजातिवृत्तम् । 'तद्गुणप्रतिपक्ष्यतद्गुणमुचितमिति - आ