________________
तद्गुणालंकारप्रकरणम्
___131 ... विलुलोकिरे चिकुरपाश'चश्चलाः
'पुनरात्मकान्तिमिळिता 'महाद्भुतम् ॥ इत्यत्र अव्याप्तिप्रसङ्गात् । तत्र अन्योत्कृष्टगुणस्वीकरानन्तस्मपि स्वगुणस्वीकारात् । तथाऽत्रापि तद्गुणस्वीकारे --- 'वक्षःस्थलं हाररुचावकीर्ण
. सिताऽसितं भाति रघूत्तमस्य ||' - इत्यत्रापि तद्गुणालंकारप्रसङ्गः । ननु चित्ररूपं रूपान्तरमिति विवक्षितत्वात् । तत्रापि तद्गुणालंकार एवेति चेचैवम् । "चित्रवर्ण नानारूपसमाहार इति पक्षे तदभावस्यापि 'सुवचनत्वात् ।
वस्तुतस्तु चित्र न रूपान्तरमिति विवरणोज्जीविन्यामुक्तं द्रष्टव्यम् । ननु तत्र सर्वथा स्वगुणत्यागाभावात् न तद्गुणापत्तिरिति 'चेतर्हि 'प्रागुदाहृत स्थले एवेति सर्वथा अन्योत्कृष्टगुणस्वीकारामावात् तद्गुणालंकारो न सात् । अतो नेदमपि लक्षणं युक्तम् । तस्मात् तद्गुणालंकारलक्षणं दुर्निचमिति चेदत्रोच्यते --
'चञ्चरीका:-आ 'प्रचरात्मुकान्ति-न ....... ... ' मञ्जुभाषिणीवृत्तम् । 'सजसाजगौ भवति मजुभाषिणी', इति
तल्लक्षणं वृत्तरत्नाकरे । 'रूपान्तरमिति पक्षे तत्रापि-त,न 'चित्ररूपं नानारूपसमाहारः - त,न , "सुवचत्वात् - न 'चेन्न तर्हि -न 'स्थलेऽपि सर्वका - तन