SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 130 मलकारराघवे ॥अथ तद्गुणालङ्कारः॥ सामान्यनिरूपणानन्तरम् इतरगुणसन्निधानातिशयसाम्यात् तन्निरूपणम् उचितमिति प्रसक्तानुप्रसक्तिरेव सङ्गतिः । ननु . - -. यप्रकाशकारः 'खमुत्सृज्य गुणं योगात् अत्युज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥' - इति काव्यप्रकाशकारः। 'स्वगुणत्यागात् अत्युत्कृष्टगुणखीकारः तद्गुणः' इत्यलद्वारसर्वस्वकारः । 'तद्गुणखगुणत्यागात् अन्योत्कृष्टगुणग्रहः' __ इति साहित्यचिन्तामणिकारः । 'अधिकगुणाङ्गीकरणं स्वगुणत्यागेन तद्गुणः कथितः' इति विद्याधर। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहतिः' इति विद्यानाथः । तत्र तावत् अलङ्कारसर्वस्वकारादिलक्षणचतुष्टयं न युज्यते । अन्योस्कृष्टगुणयोगेनैव स्वगुणत्यागात् स्वगुणत्यागस्य अन्योत्कृष्ट' स्वीकारहेतु. त्वाभावादसंभवप्रसङ्गात् । नन्वस्तु ताई काव्यप्रकाशकारलक्षणम् । तत्रोक्तदोषानवतारात् इति चेत् तदपि न युक्तम् । 'धरणीसुतावदनगन्धलोलुभो अमरास्तदीयदशनान्तपाण्डराः । स्वीकारहेतुत्वाभावप्रसङ्गात्-त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy