________________
सामान्यालङ्कारप्रकरणम्
127 अत्र भूषणानां सहजसौन्दर्यमागन्तुकेन रामाजसंपर्कलब्धसौन्दर्येण तिरोधानम् ।
॥ अथ सामान्यलङ्कारः॥ ... वस्त्वन्तरकतारूपसामान्यालकारेऽपि स्वरूपनिगृहनसंभवात् तस्याप्युक्तिपेटिकायां 'प्रासङ्गिकी सङ्गतिः । मीलने तिरोधानस्य स्फुटत्वात् , अत्र च तिरोधानस्य कल्प्यत्वात् तदनन्तरमेतन्निरूपणमुचितमित्यवान्तरसङ्गतिः ।
ननु - 'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात् तत्सामान्यमिति स्मृतम् ॥'
इति काव्यप्रकाशकारः । 'प्रस्तुतस्य अन्येन गुणसाम्यात् ऐकात्म्यं सामान्यम्'
इत्यलद्वारसर्वस्वकारः । 'साधारणगुणयोगाद्यत्र प्रकृतस्य वस्तुसंवलितम् । न विभावयितुं शक्यं तत्सामान्य समाख्यातम् ॥'
___ इत्येकावळीकारः । 'सामान्य गुणसंयोगादन्येनैकात्म्यकल्पनम्'
इति साहित्यचिन्तामणिकारः । 'सामान्य गुणसाम्येन यत्र वस्त्वन्तरकता'
इति विद्यानाथः ।
प्रसङ्गे सङ्गति-आ 'ऐकात्मसमर्थन सामान्यम्-आ,त
..