SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 126 ... मलकाररावे 'प्रबलवस्तुत्वावच्छेदकावच्छिन्नवस्तुना वस्त्वन्तरनिगूहनं मीलनमिति ' लक्षणनिष्कर्षः । न च व्याजोक्तावतिव्याप्तिः । तत्र 'व्याजत्वस्य निगहनतावच्छेदकत्वात् । नापि तद्गुणालकारे अतिव्याप्तिशतावकाशः । तत्रोत्कृष्टान्यगुणस्यैव तदगुणनिवहनतावच्छेदकत्वेन प्रबलवस्तुत्व'स्यानवच्छेदकत्वात् । तच्च मीलनं द्विविधम् । सहजेनागन्तुकतिरोधानम् , आगन्तुकेन सहजतिरोधानं चेति । तयोः क्रमेणोदाहरणे । । अलंकृतेष्वप्युचितैरुदास .. कल्पैः प्रतीकेषु रघूतमस्य । 'अवेक्षमाणैस्सहजं जनौधै स्तस्यामिराम्यं परमन्वमोदि ॥ 'तत्र रामचन्द्रस्य सहजाभिराम्येणागन्तुकस्य भूषणाभिकृताभिरामस्य तिरोधानं प्रतीयते । खामाविको रामशरीरभाना - विभूषणानामभिरामभावः। तदङ्गसंबन्धकृतामिराम्यः भूना तिरोधानमतीव 'निन्ये । 'व्याजकत्वस्यैव निगृहकतावच्छेदकत्वात्-त,न * इतरगुणनिगृहकतावच्छेदकत्वेन-त. 'स्यावच्छेदकत्वात्- आ. ..' अपेक्षमाणैस्सजलं जनौधैः-आ 'उपजातिवृत्तम् । 'तत्र इति पदं 'न' प्रतौ नास्ति । 'मन्ये-आ,त ' उपजातिवृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy