________________
124
... मलकारराघवे मीलनसामान्ययोन व्याजत्वं निगूहनावच्छेदकम् । किन्तु वस्त्वन्तरमेवेति नातिव्याप्तिशावकाशः । ..... उदाहरणम्
'पवनतनुजदत्ता राममुद्रा महीना
निकटगतनिशाटीवश्चनायां पटिष्ठा । मम तनुशभावादमुळेभ्रंश्यतीयं
स्फुटमिति निगदन्ती 'नधति स्मांशुकान्ते ॥ - अत्र ममेयं मुद्रिका मदीयतनुकार्थेन अङ्गुलेः भ्रश्यतीति भ्रंशन. व्याजेन समीषवर्तिराक्षसीः प्रति राममुद्रिकानिगूहनं कृतमिति व्याजोक्तिः ।
-0
॥ अथ मीलनालङ्कारः ॥ व्याजोक्त्यनन्तरम् उक्तिसाम्याभावेऽपि निगृहन प्राधान्येन बुद्धिः. स्थत्वात् मीलननिरूपणम् उचितमिति 'प्रासङ्गिक्यवान्तरसङ्गतिः ।
ननु -
"समेन लक्ष्मणा वस्तु वस्तुना यनिगूयते । निजेनागन्तुना वाऽपि तन्मीलितमिति स्मृतम् ॥'
"इति काव्यप्रकाशकारः । 'मालिनीवृत्तम् । 'ननमययुतेयं मालिनी भोगिलोकैः' इति तल्लक्षणं
वृत्तरत्नाकरे । नह्यति स्म -णह-बन्धने इति धातुः । लट् लकारः । स्म-योगे - 'लट-स्मे' इत्यनेन भूतार्थप्राप्तिः । नाति स-बबन्ध इत्यर्थः । 'प्राधान्ये बुद्धिःस्थत्वात्-आ 'प्रासङ्गिकावान्तरसङ्गतिः-त
-