________________
समासोक्त्याकारप्रकरणम्
1119
iii) तथा -
परस्वरूपं प्रतिपादयित्री
___साराद्भुतश्लेषविशेषहेतुः । . वेदान्तविद्या रघुनायकस्य ...
वपुष्यलङ्कारकरी बभूव ॥ अत्र वेदान्तविद्यारूपशास्त्रीयवस्तुनि अलङ्कारशास्त्रीयव्यवहारसमारोपः। iv) तथा - प्रकाश्यमानावयवाप्रमेय.
पदामिरामा स्फुटमानरूपा । तिरस्कृतान्या त्वयि तकविधा
'बिभाति सक्ता रघुनाथ ! 'सत्यम् । अत्र तर्कविद्यारूपशास्त्रीये वस्तुनि पतिव्रतात्वारोपः ।
-
॥ अथ वक्रोक्तिः ॥ समासोक्त्यनन्तरं श्लेषगर्भत्वधर्मानुप्रवेशात् वक्रोक्तिनिरूपणमुचितमित्यवान्तरसंगतिः । ननु -
'अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्याम् ....... अन्यथायोजनं चक्रोक्तिः' इत्यलकारसर्वस्वकारः ।
1 उपजातिवृत्तम् ।
स्फुटमानभूमा-आ 'विभाति सक्तेति'-चतुर्थपादः 'आ' प्रती लुप्तः । * उपेन्द्रवज्रावृत्तम् ।