SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ समासोक्त्यलङ्कारप्रकरणम् 115 'साधारणधर्मवशाद्गम्येनाऽप्रस्तुतेन चारुत्वम् । प्रस्तुतमुपैति वाच्यं यस्यामेपा समासोक्तिः ॥' . इति विद्याधरः ।। 'समैविशेषणैर्यत्र प्रकृतार्थाभिधायिमिः । व्यक्तिरप्रकृतार्थस्य सा समासोक्तिरिष्यते ||" ... इति साहित्यचिन्तामणिकारः। ‘विशेषणाना तौल्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते ॥' : इति विद्यानाथ; । . .. तत्र न तावत्काव्यप्रकाशकारलक्षणं युक्तम् । साधारणविशेषणौपम्बगर्भविशेषणतौल्या दप्रस्तुतव्यक्तिरूपसमासोक्तयोरव्याप्त। 'तयो; श्लिष्टविशेषणरूपत्वात् । ननु तर्हि अलधारसर्वस्वकारसाहित्यचिन्तामणिकारविद्याधेरैरुक्तान्येव लक्षणानि सन्तु । तत्र उक्तदोषाभावादिति चेन्मैवम् । रामो राजाधिराजोऽयं कन्दमूलफलाशनः । जटाकलापाकलितो 'वरकान्तारमावसत् ॥ - 'दप्रस्तुतस्य निरूपणसमासोक्तेरव्याप्तः । तस्याः श्लिष्टविशेषण- . रूपत्वात्-आ. ' तस्याः श्लिष्टविशेषणत्वात्-आ ' ' मैवं-रामो' इति मध्ये 'समासोक्तिः' इति पदम् 'आ' प्रती दृश्यते । 'न' प्रतावप्यस्ति । • 'राजाधिराजाऽयं' इति मूलमातृकायां स्थितः पाठः ‘राजाधि राजोऽयम्' इति परिवर्तितः । पुरा कान्तारमावसत्-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy