SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 114 1 अत्र रामाय अगस्त्यार्पितमणिना परिमितैः किरणैर्विना भूतस्यार्कविम्बस्य तुल्यत्वमुक्तमिति रम्यतोक्ता । अत्र यदि शब्देन 'उक्तावसंभावितार्थकल्पनारूपातिशयोक्तिशङ्का न कार्या । विनोक्तेरेव पुरस्फुरितत्वात् । 2 मलङ्कारराघवे अत्र रामविभूषण संदर्शनं विना जनलोचनानाम् अरम्यत्वमुक्तम् । ii) रम्यतापर्यवसायिविनोक्तेर्यथा यमदिशत कुतुकेन कुम्भजन्मा नृपतिलकाय मणि रघूत्तमाय । परिमित किरणैर्विनार्कविम्बा निरूपणमुचितमित्यवान्तरसङ्गतिः । 3 4 2 दिव विलसेद्यदि 'सोऽपि तेन तुल्यः ॥ ॥ अथ समासोत्यलङ्कारः ॥ उक्तित्वे समानेऽपि वक्राद्यपेक्षया बहुनिरूपणीय भेदत्वात् समासोक्ति - ननु नोऽपि — आ, कोऽपि न छन्दः मृग्यम् । उक्तावनुभावितार्थकल्पना त मित्यवान्तर भेदसङ्गति; आ - 'परोक्तिभेदकैः श्लिष्टैः समासोक्तिरिति ' - काव्यप्रकाशकारः । 'विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ' इत्यलङ्कार सर्वस्वकारः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy