________________
114
1
अत्र रामाय अगस्त्यार्पितमणिना परिमितैः किरणैर्विना भूतस्यार्कविम्बस्य तुल्यत्वमुक्तमिति रम्यतोक्ता । अत्र यदि शब्देन 'उक्तावसंभावितार्थकल्पनारूपातिशयोक्तिशङ्का न कार्या । विनोक्तेरेव पुरस्फुरितत्वात् ।
2
मलङ्कारराघवे
अत्र रामविभूषण संदर्शनं विना जनलोचनानाम् अरम्यत्वमुक्तम् ।
ii) रम्यतापर्यवसायिविनोक्तेर्यथा यमदिशत कुतुकेन कुम्भजन्मा नृपतिलकाय मणि रघूत्तमाय । परिमित किरणैर्विनार्कविम्बा
निरूपणमुचितमित्यवान्तरसङ्गतिः ।
3
4
2
दिव विलसेद्यदि 'सोऽपि तेन तुल्यः ॥
॥ अथ समासोत्यलङ्कारः ॥
उक्तित्वे समानेऽपि वक्राद्यपेक्षया बहुनिरूपणीय भेदत्वात् समासोक्ति
-
ननु
नोऽपि — आ, कोऽपि न
छन्दः मृग्यम् ।
उक्तावनुभावितार्थकल्पना त
मित्यवान्तर भेदसङ्गति; आ
-
'परोक्तिभेदकैः श्लिष्टैः समासोक्तिरिति '
-
काव्यप्रकाशकारः ।
'विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः '
इत्यलङ्कार सर्वस्वकारः ।