________________
विनोत्यलङ्कारप्रकरणम्
गृध्रस्समागत' इत्यत्र
संयुक्तावस्थाहानेन 'गृध्रप्रतीतेर्विकृतिसम्भवात् 'अतिव्यायापत्तिः । अत एव " एकेन विना किश्चित् यत्रान्यत् स्यात्सतोऽसतो यद्वा' इति विधाघरलक्षणं, "विनोक्तिस्सा विनाऽन्येने'त्यादिकाव्यप्रकाश कारलक्षणं च निराकृतं बोध्यम् । प्रागुक्तदूषणानतिवृत्तेः । तस्मात् विनोक्तिलक्षणं दुर्निर्वचमिति चेदत्रोच्यते -
4
1
,
6
रम्यतावत्वे सत्यरम्यत्व' रहितं रम्यत्वारम्यत्वोभयाभावानधिकरणम् 'एकेनापि विना भूतं वस्तु यत्रोपनिबध्यते सा विनोक्तिः इति लक्षण निष्कर्ष: । अत्र रम्यतावत्वं विशेषणम् । अरम्यत्वं विशेष्यम् । तदुभय' वैशिष्ट्यं तद्राहित्यम् । रम्यता पर्यवसायिविनोक्तावरम्यत्वाभावाद्युक्तम् । अरम्यतापर्यवसायित्रिनोक्तौ तु रम्यत्वाभावात् घटते । स्थाणु विना गृध्रस्समागत' इत्यादवतिव्याप्तिनिरासार्थ, रम्यत्वारम्यत्वोभयाभावा. नविकरणपदम् । स्थाणु विना भूतगृध्रादेः रम्यत्वारम्यत्वाभावद्वयाधिकरणत्वात् तेन तद्व्यावृत्तिस्सिध्यति ।
-
4
उदाहरणम्
i) अरम्यतापर्यंवसायि विनोक्तिर्यथा
गृध्रप्रतीतिः विकृतित, न
* अतिव्यायापत्तेः न
2
3
विनोक्तिः सा विनाऽन्येन यत्रान्योऽसन्नथेतरः
रामस्याग्रे प्रसन्नस्य भूषणालोकनं विना । किं फलं संभवेदत्र जनलोचनसंपदाम् ॥
सहितं-त
" येन केनापि विना —त, न
6
£13
6
9
(काव्यप्रकाशः - १० उल्लासः)
'विशिष्टम् —न