________________
सहितोत्त्यलङ्कारप्रकरणम्
उदाहरणम् -
इति साहित्यम् ।
रामेण दवाः रहसि स्वहाराः विदेहजाषाः कुचकुम्भयुग्मम् ।
विभूषयन्ति स्म तदान्वितास्तनखप्रभाविद्रुम मालिकाभिः ॥
1
अत्र नखांशुप्रवाळ मालिकासहितहाराणामेकव्यापारद्वाराऽन्वयः शाब्द
अत एव
---
111
'सह दिहणिसाहिं दीहरा सासदण्डा ।
सह मणिवलयेहिं वाहधारा गलन्ति ||
उपजातिवृत्तम् ।
2
सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं वाहधारा गलन्ति । तु सुहअ ! विभोए तीअ उव्विग्गिरीए सह अ तुणादाए दुब्बला जीविदासा ॥ [सह दिवस निशाभिः दीर्घाः श्वासदण्डाः
सह मणिवलयैः बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्याः उद्रिमायाः सह च तनुलतया दुर्बला जीविताशा ॥ ]
अत्र श्वासदण्डादिगतं दीर्घत्वादि शाब्दम् । दिवसनिशाऽऽदिगतं तु सहार्थसामर्थ्यात् प्रतिपद्यते ।
(काव्यप्रकाशः १० उल्लासः - सहोत्त्यलङ्कारः )