SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सहितोत्त्यलङ्कारप्रकरणम् उदाहरणम् - इति साहित्यम् । रामेण दवाः रहसि स्वहाराः विदेहजाषाः कुचकुम्भयुग्मम् । विभूषयन्ति स्म तदान्वितास्तनखप्रभाविद्रुम मालिकाभिः ॥ 1 अत्र नखांशुप्रवाळ मालिकासहितहाराणामेकव्यापारद्वाराऽन्वयः शाब्द अत एव --- 111 'सह दिहणिसाहिं दीहरा सासदण्डा । सह मणिवलयेहिं वाहधारा गलन्ति || उपजातिवृत्तम् । 2 सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं वाहधारा गलन्ति । तु सुहअ ! विभोए तीअ उव्विग्गिरीए सह अ तुणादाए दुब्बला जीविदासा ॥ [सह दिवस निशाभिः दीर्घाः श्वासदण्डाः सह मणिवलयैः बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्याः उद्रिमायाः सह च तनुलतया दुर्बला जीविताशा ॥ ] अत्र श्वासदण्डादिगतं दीर्घत्वादि शाब्दम् । दिवसनिशाऽऽदिगतं तु सहार्थसामर्थ्यात् प्रतिपद्यते । (काव्यप्रकाशः १० उल्लासः - सहोत्त्यलङ्कारः )
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy