________________
सहोत्तत्यलंकारप्रकरणम्
२) भेदे अभेदातिशयोक्तिमूलापपात रामो दयिताकपोल विनिर्मिमाणे मृगनाभिकाम
प्रकोष्ठसत्कङ्कणनीलकान्तिः
॥
अत्र भृङ्गपतननीलमणिकान्तिपतनयोरभेदाध्यवसायः । यथा भृङ्गाळिः तथा नीलमणिकान्तिः पपातेत्यौपम्यकल्पनमनुसन्धेयम् ।
२) इयं मालारूपेणाप्यस्ति
'सहालिपङ्क्त्या कबरीसुमेषु
3
सहमरकतराजत्कुण्डलाभ्यां किरीटं
सह मणिवलयाभ्यामङ्गदे सन्दधार । सह पदकटकाभ्यां रत्नमुद्रां सहोद्यन्मणिसररशनाभ्यामंगुळीयानि रामः ॥
॥ अथ सहितोत्त्यलङ्ककारः ॥
सहोत्त्यनन्तरं तदपेक्षया एतद्भेदात् तन्निरूपणम् उचितमित्यवान्तरसंगतिः । ननु सहोक्तिसहितोत्त्यलङ्कारयोः को भेद इति चेत् सहत्वसाहित्ययोर्भेदात् तयोर्भेद इति वदामः । ननु सहत्वे एकवचनप्रयोगः, साहित्ये
' समौ ळिपङ्क्त्या आ
1
2 इन्द्रवज्रावृत्तम् |
-
पटकटकाभ्यां
-आ
+
* मालिनीवृत्तम् । ' ननमयययुतेयं मालिनी भोगिलोकैः ' इति तरलक्षणं
वृत्तरत्नाकरे |