SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सहोत्तत्यलंकारप्रकरणम् २) भेदे अभेदातिशयोक्तिमूलापपात रामो दयिताकपोल विनिर्मिमाणे मृगनाभिकाम प्रकोष्ठसत्कङ्कणनीलकान्तिः ॥ अत्र भृङ्गपतननीलमणिकान्तिपतनयोरभेदाध्यवसायः । यथा भृङ्गाळिः तथा नीलमणिकान्तिः पपातेत्यौपम्यकल्पनमनुसन्धेयम् । २) इयं मालारूपेणाप्यस्ति 'सहालिपङ्क्त्या कबरीसुमेषु 3 सहमरकतराजत्कुण्डलाभ्यां किरीटं सह मणिवलयाभ्यामङ्गदे सन्दधार । सह पदकटकाभ्यां रत्नमुद्रां सहोद्यन्मणिसररशनाभ्यामंगुळीयानि रामः ॥ ॥ अथ सहितोत्त्यलङ्ककारः ॥ सहोत्त्यनन्तरं तदपेक्षया एतद्भेदात् तन्निरूपणम् उचितमित्यवान्तरसंगतिः । ननु सहोक्तिसहितोत्त्यलङ्कारयोः को भेद इति चेत् सहत्वसाहित्ययोर्भेदात् तयोर्भेद इति वदामः । ननु सहत्वे एकवचनप्रयोगः, साहित्ये ' समौ ळिपङ्क्त्या आ 1 2 इन्द्रवज्रावृत्तम् | - पटकटकाभ्यां -आ + * मालिनीवृत्तम् । ' ननमयययुतेयं मालिनी भोगिलोकैः ' इति तरलक्षणं वृत्तरत्नाकरे |
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy