SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 100 महारराघवे २१) द्रव्यहेतूत्प्रेक्षा यथा - मणीमयाभ्यां रघुनन्दनस्य श्रवश्चलाभ्यां नवकुण्डलाभ्याम् । रराज गण्डद्वयमुज्वलाभ्यां ..मैत्रीगताभ्यामिव पुष्पवद्याम् ॥ अत्र पुष्पट्यामिवेति द्रव्यस्य हेतुत्वम् । २३) द्रव्याभावहेतूत्प्रेक्षा यथा - रामकण्ठमणिराजितेजसा निर्मितेन तरणिस्तिरोधिना। बाढमधुमणिनेव निर्ममे . - भूतले कुमुदिनीमहोत्सवः ॥ अत्र द्युमणेरभावो हेतुः । १४) द्रव्यफलोत्प्रेक्षा यथा - __रामकोटीरकोटीन्द्रमणिमिबहुळद्युतिः । द्वितीयगगना एव दिगन्तेषु प्रवर्तिता ॥ अत्र द्वितीयगगना एवेति द्रव्यं फलम् । २५) द्रव्याभावफलोत्प्रेक्षा यथा - रामदोभूषणेष्वासविमुक्ता सायकावलिः । आसीदगगना एवं प्रोद्गता तृणिताऽऽहिता ।। 1 उपेन्द्रवज्रावृत्तम् । ' रथोद्धतावृत्तम् । ' अत्र वाक्ये दोषोऽस्तीति भासते । यथामातृकं दत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy