________________
100
महारराघवे
२१) द्रव्यहेतूत्प्रेक्षा यथा - मणीमयाभ्यां रघुनन्दनस्य
श्रवश्चलाभ्यां नवकुण्डलाभ्याम् । रराज गण्डद्वयमुज्वलाभ्यां
..मैत्रीगताभ्यामिव पुष्पवद्याम् ॥ अत्र पुष्पट्यामिवेति द्रव्यस्य हेतुत्वम् । २३) द्रव्याभावहेतूत्प्रेक्षा यथा -
रामकण्ठमणिराजितेजसा
निर्मितेन तरणिस्तिरोधिना। बाढमधुमणिनेव निर्ममे .
- भूतले कुमुदिनीमहोत्सवः ॥ अत्र द्युमणेरभावो हेतुः । १४) द्रव्यफलोत्प्रेक्षा यथा - __रामकोटीरकोटीन्द्रमणिमिबहुळद्युतिः ।
द्वितीयगगना एव दिगन्तेषु प्रवर्तिता ॥ अत्र द्वितीयगगना एवेति द्रव्यं फलम् । २५) द्रव्याभावफलोत्प्रेक्षा यथा -
रामदोभूषणेष्वासविमुक्ता सायकावलिः ।
आसीदगगना एवं प्रोद्गता तृणिताऽऽहिता ।। 1 उपेन्द्रवज्रावृत्तम् । ' रथोद्धतावृत्तम् । ' अत्र वाक्ये दोषोऽस्तीति भासते । यथामातृकं दत्तम् ।