SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 98 मलद्वारराघवे अत्र शान्तदुःखमिवेति गुणाभावस्वरूपोत्प्रेक्षा। न चात्र जात्यभावस्वरूपोत्प्रेक्षा शकनीया । गुरुमते गुणत्वाऽवान्तरजातेरनङ्गीकारात् । १६) गुणहेतूत्प्रेक्षा यथा-.. . साकेते ननु पूर्वमक्ष विहतौ मुद्रे त्वमन्तःपुरे 'न्यस्ता नाम विनिर्जिते रघुपतौ दिष्टया मम प्रेषिता । तेन प्राणहितेन मा धनरुषे वाऽद्यापि नो भाषसे .... .... ...., .... ॥ . अत्र रुषेवेति गुणस्य हेतुत्वम् । १७) गुणाभावहेतूत्प्रेक्षा यथा - भूषिता राघवांगुळ्या 'विना तममहादिव । न भासि मुद्रिके भूयः 'कदा त्वां घटये तया || अत्र अमहादिवेत्युत्साहाभावो हेतुः । १८) गुणफलोत्प्रेक्षा यथा - साफल्यायैव जनुषो हंसको मणिशोभितः । रामपादारविन्दस्य निषेवाप्रवणोऽभवत् || अत्र 'जन्मसाफल्यगुणः फलम् - । न्यस्तं साधुनि निर्जिते रघुपती-आ 'मातृकायामेव पादोऽयमशुद्धः परिदृश्यते । तद्यथा 'न्या सा गो न गुणे यमे च भवति जातानुवर्णावभूः' इति । 'विना राममहादिव-आ 'तदा त्वां-आ 'जन्मसाफल्यं गुणः-आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy