SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उप्रेक्षालजारप्रकरणम् - १३) क्रियाभावफलोत्प्रेक्षा यथा - राघवस्य चरणाजमुत्तमं सन्मणिः परमहंस'कोमलम् । सेवते स्म जनपावनं सदा - तस्य नूनमपुनर्भवाप्तये ॥ अत्र पुनर्भवाप्तिक्रियाया अभावः फलम् । .. १४) गुणस्वरोपोत्प्रेक्षा यथा - राघवस्य सुतरामुरःस्थले शोभते विमलहारचन्द्रिका। , वृद्धिमेत्य मुहुरन्तरुल्वणं मूर्तसत्वमिव निर्गत बहिः ॥ अत्र सत्वगुणस्वरूपमुत्प्रेक्ष्यते । न चात्र जातिस्वरूपोत्प्रेक्षा शङ्कनीया । सत्त्वगुणस्यैकत्वेन जातेरभावात् । १५) गुणाभावस्वरूपोत्प्रेक्षा यथा - 'मामकस्तनसुगन्धिचन्दना. लेपलग्नलवसौरभाश्चितम् ।। - शान्तदुःखमिव राममुद्रिके - त्वत्स्वरूपमभिवीक्ष्यतेऽधुना ॥ कोमल:-न * रथोद्धतावृत्तम् । .. .. . ' रथोद्धतावृत्तम् । 'रान्नराविह रथोद्धता लगौ ' इति तलक्षणं वृत्तरत्नाकरे । चूचुकस्तनसुगन्धि-आ रथोद्धतावृत्तम् । ..
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy