________________
96
मकलकारराघवे व्याकरणात्मकत्वेन संभवात् । न चात्र 'जात्युत्प्रेक्षाशडा कार्या । तिङन्त. पदस्य जातिवाचकत्वाप्रसिद्धः । क्रियावाचकत्वेनैव प्रसिद्धत्वात् । १०) क्रिया भावस्वरूपोत्प्रेक्षा यथा -
रामस्यालेवलकाराः संक्रामन्ति तदन्तरम् ।
अनङ्गीकृतवन्तीव स्वान्यभूषा प्रवेशनम् || अत्र अनङ्गीकृतवन्तीवेति क्रियाया अभावः । धात्वर्थस्य क्रियारूपत्वेन तदभावस्य तदभावरूपत्वात् । ..........। ११) क्रियाहेतूत्प्रेक्षा थथा. रामचन्द्रकरपल्लवाङ्गुलिं ।
त्वं विनाऽपि बहुदूरमागता। मुद्रिकेऽहमिव नैव शोभसे . ...विप्रयोगपरिवेदनादिव ||
अत्र वियोगवेदनाक्रियाया हेतुत्वम् । । १२) क्रियाफलोत्प्रेक्षा यथा -
सिंहासनारोहिणि रामचन्द्रे ) - बसुन्धरा शासति राजराजे । "तन्मौलिमाणिक्यविभा दिगन्तान्
तमो विनि:स्तुमिवोपयाति ॥ अत्र तमो विनिर्भेत्तुमिवेति भेदनक्रिया फलम् ।
'जात्युत्प्रेक्षा कार्या-त 'प्रयोजनम् -आ 'भान्तपदस्य–आ .. रथोद्धतावृत्तम् । 'रथन्तरम्-त तन्मूलमाणिक्य-मा' उपजातिवृत्तम् ।