________________
उत्प्रेक्षालङ्कारप्रकरण म्
2
8
4
5
७) जातिफलोत्प्रेक्षा यथां त्वं करग्रहणगर्वितासि भो मत्सखी भवितुमागता धृवम् । 'मुद्रिकेऽपि भवसीत्युदीर्यताम् आलिलिङ्ग कुचयोर्महीसुताम् ॥
भत्र सखीभवितुमिवेति जातेः फूलत्वम् ।
८) जात्यभावफलोत्प्रेक्षा यथा सिंहासनासीनरघूत्तमाङ्गकिरीटमुख्याभरणानि मर्त्याः । अमर्त्यभावाय निमेषशून्यैः
1
त्वं करग्रहणगर्विता विभोः- -त
मुद्रिकेव भवसीत्युदीर्यताम् - आ
•
-
नेत्रैरपश्यन् धृवमध्ययोध्याम् ॥
अत्र अमर्त्यभावाय ध्रुवं मर्त्यभावाभावायेति जात्यभावः फलम् ।
९) क्रियाभावस्वरूपोत्प्रेक्षा यथा
'लीलादर्पणसंक्रान्ता भूषणालंकृता तनुः । रामस्य जगतां तस्य व्याकरोतीव वैभवम् ॥
अत्र व्याकरोतीवेति क्रियास्वरूपमुत्प्रेक्ष्यते । दर्पण संक्रमणस्य
रथोद्धतावृत्तम् ।
उपजातिवृत्तम् ।
मर्त्यभावादिति मर्त्यजात्यभावः आ
लीलादर्पणसंक्रान्तभूषणालंकृता तनुः - आ
95