SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उत्प्रेक्षालङ्कारप्रकरण म् 2 8 4 5 ७) जातिफलोत्प्रेक्षा यथां त्वं करग्रहणगर्वितासि भो मत्सखी भवितुमागता धृवम् । 'मुद्रिकेऽपि भवसीत्युदीर्यताम् आलिलिङ्ग कुचयोर्महीसुताम् ॥ भत्र सखीभवितुमिवेति जातेः फूलत्वम् । ८) जात्यभावफलोत्प्रेक्षा यथा सिंहासनासीनरघूत्तमाङ्गकिरीटमुख्याभरणानि मर्त्याः । अमर्त्यभावाय निमेषशून्यैः 1 त्वं करग्रहणगर्विता विभोः- -त मुद्रिकेव भवसीत्युदीर्यताम् - आ • - नेत्रैरपश्यन् धृवमध्ययोध्याम् ॥ अत्र अमर्त्यभावाय ध्रुवं मर्त्यभावाभावायेति जात्यभावः फलम् । ९) क्रियाभावस्वरूपोत्प्रेक्षा यथा 'लीलादर्पणसंक्रान्ता भूषणालंकृता तनुः । रामस्य जगतां तस्य व्याकरोतीव वैभवम् ॥ अत्र व्याकरोतीवेति क्रियास्वरूपमुत्प्रेक्ष्यते । दर्पण संक्रमणस्य रथोद्धतावृत्तम् । उपजातिवृत्तम् । मर्त्यभावादिति मर्त्यजात्यभावः आ लीलादर्पणसंक्रान्तभूषणालंकृता तनुः - आ 95
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy