________________
94
मलकारराषवे
अत्र चञ्चरीकशब्दो जातिवचन इति जात्युत्प्रेक्षा । ४) अनुपात्सनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा -
आस्थानतम्सश्चलतो रघूणा
. नाथस्य कोटीरक्भिावितानः ।। निसर्गनील नभसोऽन्तरालम्
अपेतमालिन्यमिवाततान' ॥ अत्र अपेतमालिन्यमिवेति मालिन्यजात्यभावोत्प्रेक्षा । 'न चात्र मालिन्यगुणाभावस्वरूपोत्प्रेक्षेति वाच्यम् । मालिन्यशब्दस्य जातिवाचकत्वात् । ५) जातिभावहेतूत्प्रेक्षा यथा - 'आगाहमाने महदुत्तमाङ्ग
द्वाराणि रामे मणिमौळिकान्त्या । निराकृतो 'दीपित एव सद्यो
निराश्रितानां निलयान्धकारः ॥ ६) जात्यभावहेतूत्प्रेक्षा यथा - रामस्य साफेतसमा यियासोः
लोकाभिरामस्य वपुः प्रतीकान् । आश्रित्य तेनैव बभूपिरेऽलम्
अभूषणत्वादिव भूषणानि ॥ भत्र अविभूषणत्वादिति जात्यभावस्य हेतुत्वम् । ' उपजातिवृत्तम् । ननु चात्र-न 'आगाहमाने नमदुत्तमाझं द्वाराणि-त,न 'दीपिकसेव सद्यो निजाश्रितां नीलचयान्धकारः-त । उपजातिवृत्तम् । 'उपजातिवृत्तम् ।