SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 94 मलकारराषवे अत्र चञ्चरीकशब्दो जातिवचन इति जात्युत्प्रेक्षा । ४) अनुपात्सनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा - आस्थानतम्सश्चलतो रघूणा . नाथस्य कोटीरक्भिावितानः ।। निसर्गनील नभसोऽन्तरालम् अपेतमालिन्यमिवाततान' ॥ अत्र अपेतमालिन्यमिवेति मालिन्यजात्यभावोत्प्रेक्षा । 'न चात्र मालिन्यगुणाभावस्वरूपोत्प्रेक्षेति वाच्यम् । मालिन्यशब्दस्य जातिवाचकत्वात् । ५) जातिभावहेतूत्प्रेक्षा यथा - 'आगाहमाने महदुत्तमाङ्ग द्वाराणि रामे मणिमौळिकान्त्या । निराकृतो 'दीपित एव सद्यो निराश्रितानां निलयान्धकारः ॥ ६) जात्यभावहेतूत्प्रेक्षा यथा - रामस्य साफेतसमा यियासोः लोकाभिरामस्य वपुः प्रतीकान् । आश्रित्य तेनैव बभूपिरेऽलम् अभूषणत्वादिव भूषणानि ॥ भत्र अविभूषणत्वादिति जात्यभावस्य हेतुत्वम् । ' उपजातिवृत्तम् । ननु चात्र-न 'आगाहमाने नमदुत्तमाझं द्वाराणि-त,न 'दीपिकसेव सद्यो निजाश्रितां नीलचयान्धकारः-त । उपजातिवृत्तम् । 'उपजातिवृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy