SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ সুসংক্ষ 93 जघन्ययोः मुख्यं बलीय' इति न्यायात् मुख्यजातिसंभावनाया एक प्रथमतो बुद्धिःस्थत्वात् जात्युत्प्रेक्षैव । यत्र तु व्यक्त्यभेदादिकं 'जातिबाधक किञ्चिदवतरति, तत्र जातिसंभावनाया असम्भवात् 'तत्तद्व्यक्तिस्वरूपस्यैव शब्दतः प्रतीयमानत्वात् , 'द्रव्यादिस्वभावस्वरूपोत्प्रेक्षेति सर्वत्र भेदोऽव. गन्तव्यः । २) उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा - .. अत्यादरेण विशतः श्रितमन्दिराणा अन्तर्विभूषणमणीकिरणान् विचित्रान् । तद्भित्तिषु प्रसृमरान रघुनन्दनस्य चित्राणि तत्क्षणभवाद्भुतदानि मन्ये ।। अत्र चित्रशब्दो जातिवाचकः । अत्र चित्राणि मन्ये इत्युत्प्रेक्षायां रामविभूषणमणिकिरणप्रसरणक्रियारूपं निमित्तम् । . ३) अनुपातनिमितजातिभावस्वरूपोत्प्रेक्षा यथा - प्रकोष्ठराजन्मणिकङ्कणाग्र . नद्धेन्द्रनीला रघुनायकस्य । विरेजिरे चारकरारविन्द "संस्पर्शमाना इव चचरीकाः || 'जातिबाधः-आ ... *(i) तद्व्यक्ति-आ (i) तत्र तव्यक्ति-न 'द्रव्यादिभाव-त,न " 'वसन्ततिलकावृत्तम् । .. . 'जातिवचन:-त,न ... " संस्पन्दमाना+आ,न.... 'उपिजातिवृत्तम् ।।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy