________________ 90 मलकरावे 'अनवच्छेदकत्वात् / नाप्युत्प्रेक्षातिशयोक्तिस्थलीयाध्यवसायविषयत्वं तदिति 'शक्यम् / आत्माश्रयप्रसङ्गात् / न च तदतिरिक्तं किञ्चिदवच्छेदकम् अस्तीति इदमपि लक्षणं न युक्तम् / तस्मात् उत्प्रेक्षालक्षणं दुर्निर्वचमिति चेददत्रोच्यते - 'यत्रानुपातं नियमात् प्रकृतं न भवत्यसो उत्प्रेक्षाध्यवसायस्स्यादिति लक्षणनिर्णयः / यत्राध्यवसाये प्रकृतस्य पृथगुपादानमना वश्यकम् असावध्यवसायः 'उत्प्रेक्षा // ' इति लक्षणनिष्कर्षः / अत्र अतिशयोक्तिव्यावृत्यर्थ पृथगुपादानमनावश्यकमित्युक्तम् / 'अत्र प्रकृतानुपादानस्यावश्यकत्वम् / उत्प्रेक्षामूलभूताध्यवसाये तु क्वचिदनुपादानेऽपि न तदावश्यकम् / सर्वत्र प्रायेण विषयोपादानस्य दृष्टत्वात् / उपमेयोपमाक्रमोत्प्रेक्षायामप्युत्प्रेक्षावस्थायामेव तलक्षणसंभवात् नाव्याप्तिशावकाशः / .सा द्विविधा / वाच्या गम्येति च / सम्भावनाप्रतिपादकानां, मन्ये शके धृवं नूनमित्यादीनां प्रयोगे वाच्या, तदभावे गम्या। द्विविधापि सा 'अवच्छेदकत्वात्-त 'शक्यम्-त 'न चैदतिरिक्तं-त,न ''तद्भिन्नत्वेन तदभाववत्वेन वा प्रमितस्य पदार्थस्य रमणीयतवृत्ति तत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमितकं तत्त्वेन तद्वत्त्वेन वा संभावनम् उत्प्रेक्षा / (रसगङ्गाधर--२ आननम्) तत्र-त,न . ........ ..: