________________ उल्लेखालकारप्रकरणम् 83 करणत्वात् विशिष्टगृहीतृभेदत्वानधिकरणत्वं युक्तमिति सर्वत्राऽनुगमोऽवगन्तव्यः / प्रागुक्तश्रान्तिमदलकारेऽतिव्याप्तिनिरासाय अनेकधर्मसंबन्धात् इत्युक्तम् / अनेकधर्मसंबन्धे च 'रुच्यर्थित्वमित्तयः यथायोगं प्रयोजकाः / अथोदाहरणम् - 'अर्थित्वरुचिमित्तिर्यथा - राम ! त्वयोरसि धृतं मुनिदत्तरत्न चिन्तामणीति कलयन्त्यखिलार्थिवर्गाः / आर्यास्तु कौस्तुभ इति प्रथयन्ति तेजो. धामेति 'खण्डितपराः प्रसभं भणन्ति // आश्रयभेदेन उल्लेखो यथा - दृष्टाः सुरैर्धनुषि या: 'पवनाशनार्यो रामेषु वारितरया दिवि तोरणानि / पौलस्त्यमुक्तविशिखावलयस्तदङ्गे संवीक्षिता विकसितोत्पलमालिकास्ताः // विषयभेदेनोल्लेखो यथा - - सौधस्य भूमिदुहितुः पतिताधदृष्टिः कस्तूरिकाविरचितस्तिलको ललाटे / 1 रुच्यर्थत्वव्युत्पत्त्या-त 'अर्थत्वरुचिव्युत्पत्तिमिर्यथा-त ' पण्डितवरा-त,न 'वसन्ततिलकावृत्तम् / " पिशिताशनार्यो–त 'वसन्ततिलकावृत्तम् /