SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ জতুকাৰামৰ अनेकषोल्लेखनं विवक्षित रुच्या वा श्लेषेण वा समुच्चितैर्वा संभवदेकतरेण वा / नाद्यः / रुचिश्लेषाभ्यामकनेधोल्लेखने 'अव्याप्तिः / न द्वितीयः / तदितरद्वयेनानेकषोल्लेखनरूपोल्लेखे अव्याप्तेः / अत एव न तृतीयः / नापि चतुर्थः। केवलार्थयोगादिनिमित्तेन अनेकधोल्लेखनरूपोल्लेखे अव्याः / न पञ्चमः / प्रागुक्तरीत्या एकतरशब्दार्थस्यापि निर्वक्तु. मशक्यत्वात् / तस्मादुल्लेखालझारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते'अनेकधर्मसंबन्धाद्विषयाश्रयभेदत्वविशिष्टगृहीतभेदत्वानधिकरणभेदव्यतिरिक्तभेदात् एकस्यानेकघोल्लेखनम् उल्लेखालङ्कारः' इति लक्षणनिष्कर्षः / अत्र रूपकादिव्यावृत्त्यर्थ भेदादित्युक्तम् / तथापि कालभेदादिना रूपकादावप्येकस्यानेकधोल्लेखनसंभवात् तद्दोषतादवस्थ्यमिति तद्व्यावृत्यर्थ साधारणभेदव्यतिरिक्तभेदादियुक्तम् / तावत्युच्यमाने नार्थभेदातिरिक्तभेदशब्देन 'विषयाश्रयादिभेदत्रयविवक्षायामसंभवः / एकैकविवक्षायों प्रत्येक. मव्याप्तिरित्यत उक्तं विषयाश्रयभेदत्वविशिष्टंगृहीतृभेदत्वानविकरणेति / तथा सति गृहीतृभेदस्थले गृहीतृभेदाऽगृहीत्वभेदत्वे सत्यपि विषयाश्रयभेदत्वा. नधिकरणत्वानधिकरणत्वात् तदुभयविशिष्टगृहीतृभेदत्वानधिकरणत्वं संभवति / एवम् इतरभेदस्थलेऽपि "इतरभेदयोः तत्तद्भेदत्वे विद्यमानेऽपि 'इतरभेदत्वा. 'अव्याप्तेः-त.न. .. ' एकस्य वस्तुनो निमित्तवशाद् यद्यने: ग्रहीतृभिः अनेकप्रकारकं ग्रहणं ....... - तदुरलेखः / (रसगाधरः-द्वितीयमाननम् ) 'नार्थभेदान्यतिरिक्त-न ' विषयादिभेदकमसंभवः-न "ग्रहीतृभेदस्थले ग्रहीतृभेदे गृहीत्वभेदत्वे-न 'तदुभयो:-न ' तदितर-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy