SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ संस्लेामकारप्रकरणम् 81 - शौर्याभिमानपुरुषेष्वसुरारिरित्थं . . .. संस्तौमि राम रघुवंशमणे भवन्तम् // . . :: इत्यत्राप्युल्लेखालङ्कारप्रसङ्गात् / तत्र एकस्यैव रामस्य वदान्यत्वादिनिमित्तवशात् अनेकधाग्रहणसंभवात् / न चेष्टापत्तिः / गृहीतृभेदाभावात् / ननु तर्हि साहित्यचिन्तामणिकासदिमिः उक्तान्येवं लक्षणानि / तेषां गृहीतुमेद. घटितत्वादिति चेत् तन्न युक्तम् / . वृषभ उति वामदेवो गङ्गालहरीति सागरस्सर्वः। चन्द्र इति 'यामिनीत्थं रामयशोराशिमाश्रियन्ते // . . इत्यादिनान्तिमदलकारे 'अतिव्याप्तेः / न चात्र उल्लेखालकार एवेति वाच्यम् / अनेकधर्मसंबन्धेन अनेकधोल्लेखनाभावात् / तत्र धावल्यधर्मसंबन्धेन अनेकधोल्लेखनात्। ननु तर्हि अनेकधर्मसंबन्धनिरूपणनिमित्तवशादिति लक्षणं 'विशिष्यत इति चेत् नैवम् / गृहीतृभेदानिबन्धनयोर्विषयातिशय. भेदनिबन्धनयोरुलेखयोरव्याप्तिः। ....... गृहीतभेदाभावेऽपि विषयाश्रयभेदतः। .. एकस्य अनेकधोल्लेखमप्युल्लेखः प्रचक्षते / / इति तल्लक्षणकथनात् / ननु गृहीतृपदं विषयभेदादेरप्युपलक्षणम् इति चेत् तर्हि विषयाश्रितभेदघटितमेकं लक्षणं किं वा लक्षणत्रयम् / नाद्यः असंभवप्रसङ्गात् / नेतरः / परस्परमव्याप्तेः / किञ्च विद्यानाथलक्षणे अर्थयोगेन 1 यामिनीद्ध-आ 'अतिव्याप्तिः-आ . ' अनेकधर्मरूपनिमित्तवशादिति-न 'विशिष्टमिति-न ..... . ... 'चित्रमीमांसायां द्वितीयोल्लेखः / ..... *विषयाश्रयमेकघटितं भेदघटितमेकं लक्षणम् / .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy