SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ . ज्योतिर्गणास्तेन दिनेऽपि' मान्ती... . त्यालोकिता रामकिरीटमण्यः॥ . निश्चयान्तो यथा - .. . -- आकाशगङ्गालहरी किमेषा - ज्योत्स्नाथवा शीतरुचेः प्रसन्ना / सन्दिय चेत्थं निरणायि राम- किरीटहीरोषविमेति लोकैः / / .. // अथोल्लेखालङ्कारः // एककर्तृकारोपरूपालङ्कारनिरूपणानन्तरम् अनेककर्तृकारोपरूपोल्लेखालहारनिरूपणमुचितमित्यवान्तरसङ्गतिः / ननु-' एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेख' इत्यलाहारसर्वस्वकारः / 'तत्तनिमित्तभेदेन यदेक. स्मिन्ननेकधा उल्लिख्यते यथानेकैस्स उल्लेख इतिष्यत' इति साहित्यचिन्तामणिकारः / 'वचनिमित्त मेदादेकमनेकैरनेकधा यत्र उल्लिख्यते स धीरैरुल्लेखः कथ्यतेऽन्वर्थ' इति विद्याधरः / . 'अर्थयोगरुचिश्लेषैल्लेखनमनेकधा गृहीतभेदादेकस्य स उल्लेखस्सता मतः / ' .इति विद्यानाथः / तत्र न ताक्दलकारसर्वस्वकारलक्षणं युक्तम् / ..... . औदार्यवत्स्वमृतभोजनपादपस्त्वं रूपाधिकेषु कृतविग्रहपश्चबाणः / . विभास्ति -त,न .. 'इन्द्रवज्रावृत्तम् उपजातिवृत्तम् -
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy