________________ परिणामकारप्रकरणम् वैयधिकरण्येन परिणामो यथा - सृजति रघुवरेण्ये स्वीयशारीरभूषा- .. .. विनिहितमणिभाषा दीपमन्तापुरे स्वे। अवसदुपरता भूनन्दनी दीपशान्तिः उपगतरतिलजा सोऽपि जातः स्मितास्यः // एवं पूर्वालहारिकपरिपाटीमनुसृत्य रूपकपरिणामौ. निरूपितौ / बममत्र इदानीं विचारयामः / रूपकपरिणामयोः 'किं निवन्धनः / प्रकृत. कार्योपयोगानुपयोगाभ्यां वा / .. प्रकृतोपयोगानुपयोगविवक्षया वा / ताप्यप्रतीत्यप्रतीतिभ्यां वा। विषयरूपवत्व करणत्वाकरणत्वाभ्यां वा। "विषयस्वरूपापहारानपहाराभ्यां वा। परिणामापरिणामाभ्यां वा / परिभाषया वा / अन्यतो वा / नाद्यः / रूपकोदाहरणेष्वपि सर्वत्र प्रकृतोपयोगित्वप्रतीतेः तदपलापानौचित्यात् / तथा हि - ज्योत्स्नामस्मच्छुरणपवळा विभ्रती तारकास्थि.. न्यन्त नव्वसनरसिका रात्रिकापालिकीयम् / द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमळं लाञ्छनस्य च्छलेन // ' दीपशान्तेः-आ .: 'मालिनीवृत्तम् / 'ननमयययुतेयं मालिमा भोगिलोकः' इति तल्लक्षणं वृत्तरत्नाकरे / 'किं निबन्धः-त 'करणाकरणाभ्यां वा-न ' विषयस्वरूपा' इत्यतः 'अपरिणामाभ्यां वा' इत्यन्तो मागः त,म,आ-प्रतिषु नास्ति / मन्दाक्रान्तावृत्तम् /