SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 54 roserad व्याप्तेः । तत्राप्युपमानोपमेययोर भेदप्रतिपत्तेः । ननु ' आरोपविषयानपव' इति विशेषणात् न तत्रातिव्याप्ति' रिति चेत् न । सन्देहालङ्कारे 'अतिव्याप्तेः । तत्रापि विषयानपवे सत्युपमानोपमेययोरभेदप्रतीतेः । ननु ति 'असन्दिग्धयोरुपमानोपमेययो 'रित्यपि विशेषणात् नोक्तदोष इति चेत् ताह आन्तिमदलङ्कारे अतिव्याप्तिः । तत्राप्युक्तलक्षणसत्वात् । ननु विषयाति - रोधान इत्यपि विशेषणात् न तत्रातिव्याप्तिरिति चेत्तर्हि - रामस्य शरदारम्भचन्द्रिकाधवळद्युतिम् । 'आलोकयन्ति दिकान्ताः कीर्त्यनश्वरशाटिकाम् || इत्यादिरूपके असम्भवप्रसङ्गः । तत्र कीर्तिरेव अनश्वरशाटिकेत्यनश्वरशाटिकात्वारोपेण शुद्धकीर्तिस्वरूपस्य तिरोधानात् । तस्याः शाटिकात्वरूपापन्नत्वेन प्रतीतेः । न च सर्वथा विषयतिरोधाने 'सतीति विवक्षित मिति नासम्भव इति वाच्यम् । भ्रान्तिमदलङ्कारेऽपि सामान्यस्यांशस्य प्रतीतेः सर्वथा विषयतिरोधानाभावात् तत्रातिव्याप्तितादवस्थ्यात् । विशेषणान्तरेण तद्व्यवच्छेदेऽपि परिणामालङ्कारे अतिव्याप्ति' दुर्वारा। नन्वारोपविषयोपरञ्जकत्वे सतीति विशेषणात् न परिणामे अतिव्याप्तिः । तस्य प्रकृतोपयोगे परिणामात् इति चेदुच्यते । अवच्छेदकग्रहणं विना उपरञ्जकत्वस्य गृहीतु 1 2 5 7 इति चेन्न ' सन्देहालङ्कारे इत्यारभ्य इत्यपि विशेषणात् न तत्रातिव्याप्तिरिति चेत्तर्हि, इत्यन्तो भागः 'न' प्रतौ लुप्तः । अतिव्याप्तिः त प्रतिपत्तेः त आलोकयन्ति दिक्कान्त्या कीर्त्या नश्वरशाटिकाम्-त सतीति नासम्भव त C 6 सामान्यांशस्य — त दुर्निवारा न - --
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy