SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 50 काव्यप्रकरणम् अथ काव्यस्वरूपं निरूप्यते ननु – " शब्दार्थयुगलं काव्यं निर्दोषं गुणसंयुतम् । अलङ्कृतमलङ्कारैरनलङ्कृति वा क्वचित् ॥ इति साहित्यचिन्तामणिकारः । " तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि " इति काव्यप्रकाशिकाकारः । “अर्थवर्णात्मकं कविकर्म काव्यमिति' एकावलीकारः । "उज्वलपदं श्लाघनीयबन्धार्थ 'रसानुबन्धसरसं 'अदोषौ सगुणौ सालङ्कारौ शब्दार्थी काव्यम्' इति विद्यानाथः । ? - अलक्काराचे कविकर्म काव्यमिति' मदनादयः । । तत्राद्यं तावन्न युक्तम् । प्रथमलक्षणस्य अनतिकाव्ये अव्याप्तेः । द्वितीयलक्षणस्य सालङ्कृतिकाव्ये अव्याप्तेः । ननु तत्र प्रथमार्धमेव काव्यलक्षणम् । शेषं तु तत्स्वरूपकथनपरमिति चेन्न । सर्वदोषराहित्यस्य रघुवंशमाघादावप्यभावेन असम्भवापत्तेः । यत्किञ्चिद्दोषराहित्यस्य गुणानां च वेदेऽपि सम्भवादतिव्याप्तिप्रसङ्गात् । अत एव 'काव्यप्रकाशिकाकारलक्षणमपि न युक्तम् । नापि तृतीयलक्षण युक्तम् । पौरुषेयवेदवादिमते वेद एवातिव्याप्तेः । ईश्वरस्यादि कवित्वेन तस्य 1 रसानुबन्धसुरसं द 2 काव्यप्रकाशकारलक्षणं न युक्तम् - द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy