________________
अधिकानिरूपणम्
यथा
हस्तावलम्बमवलम्ब्य महीसुताया: वक्षोजभारनतमध्यमभिवजन्याम् ।
तत्रत्यसान्द्रपुलकाङ्कुरविद्धपाणी
रामः स्मरेषु दलितः शयनान्तमामात् ॥
अत्र सीतायाः प्रौढनायिकात्वं गम्यते ॥ नायिकाभावान्तराणि प्राचीनग्रन्थेषुक्तानि मानि ।
श्रीरामचन्द्रं स्वकृतेः कवीशी
यो नाधकं नायकमातनोति ।
स एव सैवात्र कृतिश्च (धन्या) तत्यैव लोके सफलं च जन्म ॥
इति श्रीचरुकूरि कोण्डुभट्टोपाध्यायतनयेन यज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते
अलङ्कारराघवे नायकप्रकरणं सम्पूर्णम्
(ii) स्मरमन्दीकृतब्रीडा प्रौढा सम्पूर्ण यौवना
49
(प्र.रु. का. प्र. ५६ )