SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अधिकानिरूपणम् यथा हस्तावलम्बमवलम्ब्य महीसुताया: वक्षोजभारनतमध्यमभिवजन्याम् । तत्रत्यसान्द्रपुलकाङ्कुरविद्धपाणी रामः स्मरेषु दलितः शयनान्तमामात् ॥ अत्र सीतायाः प्रौढनायिकात्वं गम्यते ॥ नायिकाभावान्तराणि प्राचीनग्रन्थेषुक्तानि मानि । श्रीरामचन्द्रं स्वकृतेः कवीशी यो नाधकं नायकमातनोति । स एव सैवात्र कृतिश्च (धन्या) तत्यैव लोके सफलं च जन्म ॥ इति श्रीचरुकूरि कोण्डुभट्टोपाध्यायतनयेन यज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे नायकप्रकरणं सम्पूर्णम् (ii) स्मरमन्दीकृतब्रीडा प्रौढा सम्पूर्ण यौवना 49 (प्र.रु. का. प्र. ५६ )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy