________________
48
यथा
-
लज्जामन्मथयोरन्तर स्थिता जातयौवना 'मध्या ।
उकारं वरमातनोति वचने त्वस्माकमालोकने व्यासङ्गे मिलिते पुनः क्षितिसुता रामं गवाक्षान्तरैः ॥ सीतां कस्य सभान्तरे समुषितं सा वंचना चातुरी
संप्राप्ता
अत्र सीताया मध्यमनायिकात्वं प्रतीयते । स्मरमन्दीकृतलज्जा सम्पूर्ण यौवना प्रौढा ।
...
...
...
1 i) समानलज्जामदना प्रौद्यतारुण्यशालिनी मध्या कामयते कान्तं मोहान्तसुरतक्षमा ।
ii) लज्जामन्मथमध्यस्था मध्यमोंदितयौवना ॥
(र. सु. प्र. वि. ९८ )
iii) मध्योद्यद्यौवनानङ्ग। मोहान्तसुरतक्षमा ||
2
अत्र चतुर्थपादः पूर्णत्वेन न दृश्यते । अशुद्धमिति त्यक्तम् ॥
अलङ्कारराघवे
3i) सम्पूर्ण यौवनोन्मत्ता प्रगल्भ रूढमन्मथा । दयिताने विलीनेव यतते रतिकेलिषु ॥ रतप्रारम्भमात्रेऽपि गच्छत्यानन्दमूर्च्छनाम् ।
(प्र.रु. का. प्र. ५६ )
(द. रू. प्र. २ -१६)
(र. सु. प्र. वि. १०१-१०२)
'द' प्रातौ विद्यमानं पाठान्तरम्