SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 48 यथा - लज्जामन्मथयोरन्तर स्थिता जातयौवना 'मध्या । उकारं वरमातनोति वचने त्वस्माकमालोकने व्यासङ्गे मिलिते पुनः क्षितिसुता रामं गवाक्षान्तरैः ॥ सीतां कस्य सभान्तरे समुषितं सा वंचना चातुरी संप्राप्ता अत्र सीताया मध्यमनायिकात्वं प्रतीयते । स्मरमन्दीकृतलज्जा सम्पूर्ण यौवना प्रौढा । ... ... ... 1 i) समानलज्जामदना प्रौद्यतारुण्यशालिनी मध्या कामयते कान्तं मोहान्तसुरतक्षमा । ii) लज्जामन्मथमध्यस्था मध्यमोंदितयौवना ॥ (र. सु. प्र. वि. ९८ ) iii) मध्योद्यद्यौवनानङ्ग। मोहान्तसुरतक्षमा || 2 अत्र चतुर्थपादः पूर्णत्वेन न दृश्यते । अशुद्धमिति त्यक्तम् ॥ अलङ्कारराघवे 3i) सम्पूर्ण यौवनोन्मत्ता प्रगल्भ रूढमन्मथा । दयिताने विलीनेव यतते रतिकेलिषु ॥ रतप्रारम्भमात्रेऽपि गच्छत्यानन्दमूर्च्छनाम् । (प्र.रु. का. प्र. ५६ ) (द. रू. प्र. २ -१६) (र. सु. प्र. वि. १०१-१०२) 'द' प्रातौ विद्यमानं पाठान्तरम्
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy