________________
नायिकानिरूपणम्
सा च नायिका सझेपेण 'त्रिविधा। मुग्धा, मध्या, प्रौढा चेति । तत्र उदयद्यौवना लज्जाविजितमन्मथा मुग्धा
यथा
रामे कुर्वति शर्वचापदलनं प्राप्ताभिरत्युत्सवं .
प्रौढाभिस्सहचारिणीभिरुदिते क्लप्से विनोदव्रजे। पूर्ण स्वस्य मनोरथस्य रचिते 'नामाभियाने महे
सीता राममुदाहरत्स्वदयितं संसज्जया लज्जया ॥
1 1) सा च स्वीया विधा मुग्या मध्या प्रौढेति कथ्यते ।
" (र. सु. प्र. वि. १६) ii) मुग्धा मध्या प्रगल्भेति स्वीया शीलाजवादियुक् ।
.. (द.रू.प्र. २-१५) iii) सङ्केपेण नायिका त्रिधा । मुग्धा मध्या प्रौढेति ।
__(प्र. रु. का. प्र. ५५) 2 मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । ...
(र- सु. प्र. वि-९६, द. रू. प्र. २-१६)
३ विनोदव्रते-द 'मनोरमस्य-म 'रामामिधाने महे