SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नायिकानिरूपणम् सा च नायिका सझेपेण 'त्रिविधा। मुग्धा, मध्या, प्रौढा चेति । तत्र उदयद्यौवना लज्जाविजितमन्मथा मुग्धा यथा रामे कुर्वति शर्वचापदलनं प्राप्ताभिरत्युत्सवं . प्रौढाभिस्सहचारिणीभिरुदिते क्लप्से विनोदव्रजे। पूर्ण स्वस्य मनोरथस्य रचिते 'नामाभियाने महे सीता राममुदाहरत्स्वदयितं संसज्जया लज्जया ॥ 1 1) सा च स्वीया विधा मुग्या मध्या प्रौढेति कथ्यते । " (र. सु. प्र. वि. १६) ii) मुग्धा मध्या प्रगल्भेति स्वीया शीलाजवादियुक् । .. (द.रू.प्र. २-१५) iii) सङ्केपेण नायिका त्रिधा । मुग्धा मध्या प्रौढेति । __(प्र. रु. का. प्र. ५५) 2 मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । ... (र- सु. प्र. वि-९६, द. रू. प्र. २-१६) ३ विनोदव्रते-द 'मनोरमस्य-म 'रामामिधाने महे
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy