________________
46
भर्तृका ।
यथा --
'गौरीव शर्वं मृगरत्नपाणि कदा नु रामं कलये भवन्तम् । इतीरयन्ती निजपर्णशालादारोपकण्ठं क्षितिजा जगाम ॥
अत्र रामे मार्या मृगहरणाय देशान्तरं गते क्लेशात सीता प्रोषित
स्मरात कान्तममिसरन्ती 'अभिसारिकेत्युच्यते । आर्ये राज्यरमे प्रियाभिसरणे ते कीदृशं साहसे
" हित्वा नीलनिचोलम स्तिनिनदन्मञ्जीरकाचीगुणा ।
त्वं यस्मादभिसृत्य राममतुलाकारं मुदा कारणं नेत्रे तस्य जनेन चुम्बितवती प्रत्यक्षमालोकिता ।।
1 इदं पद्य 'त' पुस्तके न दृश्यते ।
2
i) मदनानलसन्तप्ता याभिसारयति प्रियम् । ज्योत्स्ना तमस्विनीयानयोग्याम्बरविभूषणा || स्वयं वाभिसरेद्या तु सा भवेदभिसारिका ।
अलका र राघवे
ii) कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका
(र. सु. प्र. वि. १३४-१३५)
3 भित्वा म
iii) कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ।
( प्र.रु. का. प्र. ५४ )
(द. रू. प्र. २-२७)