SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 46 भर्तृका । यथा -- 'गौरीव शर्वं मृगरत्नपाणि कदा नु रामं कलये भवन्तम् । इतीरयन्ती निजपर्णशालादारोपकण्ठं क्षितिजा जगाम ॥ अत्र रामे मार्या मृगहरणाय देशान्तरं गते क्लेशात सीता प्रोषित स्मरात कान्तममिसरन्ती 'अभिसारिकेत्युच्यते । आर्ये राज्यरमे प्रियाभिसरणे ते कीदृशं साहसे " हित्वा नीलनिचोलम स्तिनिनदन्मञ्जीरकाचीगुणा । त्वं यस्मादभिसृत्य राममतुलाकारं मुदा कारणं नेत्रे तस्य जनेन चुम्बितवती प्रत्यक्षमालोकिता ।। 1 इदं पद्य 'त' पुस्तके न दृश्यते । 2 i) मदनानलसन्तप्ता याभिसारयति प्रियम् । ज्योत्स्ना तमस्विनीयानयोग्याम्बरविभूषणा || स्वयं वाभिसरेद्या तु सा भवेदभिसारिका । अलका र राघवे ii) कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका (र. सु. प्र. वि. १३४-१३५) 3 भित्वा म iii) कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका । ( प्र.रु. का. प्र. ५४ ) (द. रू. प्र. २-२७)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy