________________
नायिकानिरूपणम्
कान्तं कोपात् परिभूय पश्चातारं गता 'कलहान्तरिता । यथाघटयसि किमिह त्वं प्राप्तसौख्ये कवाट ... ननु हृदयकवाट नैव शक्नोषि लब्धुम् । इति रघुपतिदूतीवाचमाकर्ण्य सीता
स्मितधवलितगण्डात्तत्तदानीं विववे ॥ अत्र सीता रामेण सह प्रणयकलहेनान्तरिता । देशान्तरगते कान्ते क्लिश्यन्ती प्रोषितभर्तृका ।
1 i) या सखीनां पुरः पादपतितं वल्लभं रुषा। निरस्य पश्चात् तपति कलहान्तरिता तु सा ॥
(र. सु. प्र. वि. १३३) ii) कोपान् प्रियं पराभूय पश्चात्तापसमन्त्रिता कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥
(प्र.रु. का. प्र. ५१) iii) कहान्तरितामर्षात् वितेऽनुशवार्तियुक् ।
(द.रू. प्र. २-२६) sj) दूरदेश गते कान्ते भवेत् प्रोषितभर्तृका (र. सु. प्र. वि. १२३)
ii) देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका (प्र. रु. का. प्र. ५२) iii) दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया ॥ (द. रू. प्र. २.२७)
३ प्रणयकलहान्तरिता-द